________________
मूलारावना
मूलाश हराया:पादकाः । काला कालादिकाः फलकारा इत्यर्थः । खुइया श्रमणोपासका कानमिश्रा इत्यर्थः । करेज्ज कुर्युः ।
अर्थ --- गंध में बुद्ध मुनिं गदि अकीर्ति संपादक होथे, और क्षुल्लक अर्थात् क्षुल्लकावस्था धारण करनेवाले समय यदि कलह करनेके लिये उयुक्त होते. मार्गश शिष्य मुनि अर्थात् समाधिविधि न जाननेवाले शिष्यं मुनि यदि तीक्ष्ण वारके गये तो आचार्यकी आज्ञाका उल्लंघन करेंगे तब आज्ञाके उल्लंघनसे आचार्यकी असमाधि होगी जो परिणाम अशांना उत्पन्न होगी. इसलिय आचार्य समाधिमरण साधनके लिये परगण में प्रवेश करते हैं,
परवासी
अञ्चावारो गंणी हवदि तेसु || मन्थिय अस्माहाणं आणाकोवम्मि विकमि || ३८७ ॥ व्यापारहीनस्य ममत्वहानेः संतिष्ठमानस्य गणेऽन्यदीये ॥
नाजाविधाते विहितेऽपि सूरेरंसेरशेषैरसमाधिरस्ति ॥ ३९८ ॥
विजयोश्या परगणेऽपी सत्येव स्थविरादयस्तत्राप्यसमाधानं स्यादेवास्येति शंकां निरस्यति । परगणयासीय यः परगणे वसति गणी सो अन्नावारोऽव्यापारः तेषु शिक्षाव्यापाररहितः । तेन आशाकोपो न विद्यते माशा मंगो नास्तीत्यर्थः । णत्थि र असमात्राणं नास्ति व असमाधिः । आणाकोवम्मि षि ऋदम्मि आज्ञाभंगे कृतेऽपि ममानुप कारिणो वचनमिमे किमर्थं कुर्वन्ति इति चेतःप्रणिधानात् ॥
परमसंभवात श्राशाको पादस्य समाधिः स्यादेवेत्याशंकामपाकरोति
मुअल्लावारो शिक्षाव्यापाररहितः | तेसु परमास्थविरादिषु । तेनाज्ञाकोपो नास्तीति शेषः । बिकसमानुपालन किन कुर्वीति चेतः प्रणिधानात् ।
पग भी वृद्धमुनि बुद्धक, अमार्गज्ञ मुनि रहते ही हैं अतः वहां भी आचार्यको असमाधि दोष उत्पन्न होगा ही इस शंकाका ग्रंथकार उत्तर देते हैं --
अर्थ - जय आचार्य परगण में जाकर रहते हैं तब उस गणस्थ मुनिओंको वे उपदेश, आशा करते नहीं. जिससे
भावासा
१
५८१