________________
मूलाराधना
५७४
अनन्यतापकोखब्रह्मचर्यों वहथुतः ॥
शांतो दृढचरित्रोऽयमेषा धन्यस्य घोषणा ।। ३८२ ।। चिजयोदया-पस अखंडियसीलो एष अयं अवडितसमाधिः । बहुम्भुदो य बहुचतश्च । अपरोचताची य अपरोपतापकारी च । चरणगुणमुडियोसि य चारित्रगुणैः सुस्थितश्च इति । धषणस्स खु पुण्यवतः । प्रोसणा ममह यशो बिचरति ।
कासौ संथतानां कीर्तिरित्यत्राहमूलारा----घोसणा कीर्तिः ।
अर्थ-ये मुनिराज अखंडशीलके धारक है, इनकी ध्यानमें एकाग्रता अखंड रहती है, ये बहश्वत हैं. अनेक मतोंको ये जानते हैं, ये किसी भी प्राणीको दुःख देते नहीं हैं. और चारित्रके गुणोंमें ये स्थिर रहते हैं. इस प्रकार हे मुनिमण! तुझारा पुण्य-यश जगतमें विचरण करो.
एवं गुरूपयेश शुत्या गणः -
बाढचि भाणिदूणं एदं णो मंगलोति य गणो सो ॥ गुरुगुणपरिणदभावो आणदसु णिवाडेइ ॥ ३७६ ॥ . इदं नो मंगलं पाढमेवमुक्त्वा गणोऽप्यसौ ॥
तोप्यमाणो गुणैः सूरेरानंदाश्रु विमुंचसि ॥ ३८३ ॥ विजयोदया-बादशि माणिर्ण बादमित्युषाधा पर्वणो मंगलोसि पतद्भवतां वचनं अस्माकं मंगलं नितशं इत्युक्त्या । गुरुगुणपरिणबभायो गुरोर्गुणेषु परिणतचितः । आणदडे णिवाडे आनंदाश्रूणि निपातयति ।।
एवं गुरूपवेशं श्रुत्वा गणः कृताभ्युपगमस्तं प्रति यथत्करोति तगाथाष्टकेनाषष्ट
मूलारा-बादति माणिदूर्ण वादमित्युक्त्वा । एवं णो मंगलोत्तिय एतथुष्गदचोऽस्माकं मंगलमिति चोक्त्वा यवङ्गिरूपदिष्ट तत्तदभ्युपगतमस्माभिस्तदेशस्माकं मंगलमास्त्विति, से वस्य गुरोरने निगद्य तद्गुणमयचित्तो गण आनंदाअणि पातयप्ति इति संबंधः । उक्तं च
.
....
..