________________
आश्वासा
मूलाराधना
निर्गुणो गुणिनां मध्ये वाणः स्वगुणं नरः ।।
सगुणोऽप्यस्ति वाक्येन निर्गुणानामिव युवत् ।। ३७२ ।। विजयोदया-सगमामिजणे गुणवति जने । सगुणो वि णरो गुणवानपि नरः । लहुगो होदि लघुर्भवति । का? संगणं गरी विकारतो म्वगुण गते चाचा निरूपयन । पिमित्र सगणो वा गुणानिय । यात्रा अकथेतो वचनेन अप्रकट पन् । अगुणस निगुणमध्य ।
निर्गुणानां मध्ये स्वगुन अयुब भित्र गुणिनां मध्य तं ध्रुवन गुणवानपि लघुर्भवति इत्युपदिशतिमूलारा--काहितओ वाचा निरूपयन । वा यथा । उक्तं च---
निर्गुणो गुणिनां मध्ये ब्रुवाणः स्वगुणं नरः ।।
सगुणो ऽप्यस्ति वाक्येन निर्गुणानामिव वन ।। अर्थ---गुणवान मनुष्यों में गुणवान भी मनुष्य यदि अपने गुणोंका वर्णन करेगा तो वह लघु होता है. ा और वचनों द्वारा वह अगुणवान पुरुषों में स्वगुणवर्णन न करेगा तो वह गुणवान है ऐसा समझना चाहिये
चरिएहिं कत्थमाणो सगुण सगुणेसु सोभदे सगुणो । वायाए वि कहिंतो अगुणो व जणाम्म अगुणम्मि ॥ ३६८ ।। सगुणो गुणिनां मध्ये शोभते चरितर्गणं ॥
त्रुवाणो वचनैः स्वस्य निर्गुणानामिबागुणः ॥ ३७३ ! विजयोदया-चरिणदि कत्थमाणो चरितैरेव प्रकटयन । किं सगुणं स्वगुणं । सगुणो सोभदे गुपाबान जनः शोभते । क सगुणेसु गुणवत्सु । किमिव वायाए चित्कर्थतो वचसा शुषन् । अगुणोध निर्गुण इव । अगुणम्मि निर्गुणमध्ये ।।
निर्गको निगुणेषु वननधि सगुणा: सगुणेषु म्याय गुणांश्चरितः प्रकटयन शोभतेगूलारा-- अगणो व निगो या । उक्तं च..
सगणो गुणिनां मध्ये शोभते चरितणं । बुवाणो वचनैः स्वस्य निर्गुणानामिषागणः ।।
का सगुणा बनना
। तस्ति "