________________
भूलाराधना
समान हावभाव करता हुआ भी स्त्री नहीं होता है. यह पंड ही रहेगा. वैसे गुण अपने में नहीं होंगे नो क्या स्तुति करनेसे उनकी उत्पत्ति हो जायेगा।
স্বা
सतं सगुणं कित्तिज्जतं सुजणो जणम्मि सोदूणं ॥ लज्जदि किह पुण सयमेव अप्पगुणाकेत्तणं कुज्जा ॥ ३६३ ।। विद्यमान गुणं स्वस्प कीयमानं निशम्य यः ।।
महात्मा लज्जते चित्त भाषते स कथं स्वयम् ।। ३६८॥ विजयोदया-संत सगुण किसिजतं विद्यमानमपि स्वण कीन्यमान । सुजणो जम्मि सोदण साधुजनस्य मध्य नत्वा । लम्जर मीठामुपैति । किह पुण कथं पुनः । सबमेय अप्पगुणकित्तण कुरजा स्वयंभवात्मनो गुणकीर्तन कुर्यात् ॥
सुजनस्यात्मगुणस्तचनाभावं भावयतिमूलारा-सष्टम् ।
अर्थ-सत्पुरुषोंके समुदायमें कोई पुरुष किसी सत्पुरुपके विद्यमान भी गुणोंका वर्णन करने लगा तो वह सत्पुरुष लज्जासे अघोमुख करता है. फिर वह क्या अपने गुणोंका स्त्रयमेव वर्णन करेगा ?
स्वगुणाकीर्तने गुणमाचष्टे--
अविकत्थतो अगुणो वि होइ सगुणो व सुजणमझम्मि ॥ सो चेव होदि हु गुणो ज अप्पाणण श्रोएइ ॥ ३६६ ॥ निर्गुणोऽपि सतां मध्ये सगुणोस्ति स्वमस्तुवन ।।
न श्लाघते यदात्मानं गुणस्तस्य स एव हि ॥३१५।। विजयोदया--अविकत्यंतो अगुणो चि होड अकीर्तयन् स्वयमगुणोऽपि भवतिसगुगोव गुगवानिव । सुजगमरश स्मि सुजनमध्ये । परस्परच्याइतमिदं वचः 'भगुणस्स गुण ' इति पतस्थामाशंकायमाह-प्लो चय होदिगुगो स एव गुणो भवति । जे अध्याणं ण धोयदि यदात्मानं न स्तौति । समीचीनज्ञानदर्शनादिगुणाभावामिणः, आत्मप्रशंसा करण गुणेन गुणवानिति भाषार्थः ।।
५६६