________________
मूलाराधना
आश्वास
इतरेणापि श्रयणयोरनिष्टमपि तद्नाय पति कथयति
पत्थं हिदयाणिलृ पि भण्णमाणं णरेण घेत्तव्वं ।। पेल्लेदण नि छुटं बालम्स घदं च तं तु हिदं ॥ ३५८ ।। स्वांतानिष्टमपि ग्राहय पथ्यं बुद्धिमता वचः हठतः किं न बालस्य दीयमानं वृतं हिनम् ।। ३६३ ।।
इनिर्जन गंगवर्जन ।। विजयोक्या-हदयस्यानिष्टमपि पत्य्यं नरेण बुद्धिमता नाय इति चतो निधाय । पेहेदूण घिदं अवएभ्यापि प्रवेशितं धृतं बालानां हितं भवति यथा सहविति यावत् ॥
हृदयानिष्टमपि शिष्टवाक्यं हितबुद्धया प्रायमित्युपदिशतिमूलरा-पेल्लेदूण बि अबष्टभ्यापि हठादपि । छुढं मुख्ने प्रवेशितं । तं तन् । खु स्फुट ।
अर्थ-शिष्यादि मुनिओने कर्यको अप्रिय भी गुरुओंका भाषण ग्रहण करना चाहिये, जैसे माना बालकको पकडकर उसके मुखमें घृत डालती है. उससे उसका हित होता है वैसे कणको अप्रिय भी गुरुका भापण हि घृतके समान हितकारक होता है ऐसा समझ कर स्वीकारना चाहिये.
।
अप्पपसंसं परिहरह सदा मा होह जसविणासयरा ॥ अप्पाणं थोवंतो तणलहुहो होदि हु जणम्मि ॥ ३५९ ।। मा छेदयन्तु स्वयशो मा कार्षः स्व प्रशंसनम् ॥
लघवः स्वं प्रशंसंतो जायन्ते हि तृणादपि ॥ ३६४ ॥ विजयोदया- अपपसंस परिहरह आत्मप्रशंसा त्यजत सदा। मा होह मा भवत । जसविधासया यशो विनाशकाः । सद्भिर्गुणैः प्रयासमपि यशो भक्तां नश्यति आन्मप्रशंसया । अपाणं थोचतो आम्मान स्तुवन । नगलदुओ होदि हुजणश्मि तणावलघुर्भवति मुजनमध्ये ||
आत्मप्रशंसा यशोविनाशिनीति तो राजतेत्यनुशास्तिमुलारा-कोयतो प्रशलयन् ॥