________________
मूलाराधना
आधासा
प्रस्तुतोपसंहारमाथा
आसपबसेण एवं पुरिसा दोसं गुणं व पाति ॥ तमा पसत्थगुणमेव आसयं अल्लिएज्जाह ॥ ३५६ ।। गुणदोषी प्रजायते संसर्गवशतो यतः ॥
संसर्गः पावनः कार्यो विमुच्यापावनं ततः ॥ ३६१ ॥ विजयोदया-यामयवसण आथग्रवदोन । एवमुक्तन क्रमेण । पुरिसा होस गुणं च पावति । पुरुषा दोपं गुण वा प्राप्नुवन्ति । तम्हा पसन्धगुणमेव आसय अलिपज्जाद । तस्मात् प्रशस्तगुणमेव आश्रय आधयेत् ॥
प्रकृतमुपसंहरति--- मूलारा-आस यवसेण--आश्रयवशेन । अल्लिएज्जाइ आश्रयत यूयम् ॥ प्रस्तुत प्रकरणका उपसंहार
अर्थ-मनुष्यको आश्रयके वश दोष और गुणोंकी प्राप्ति होती है. इस लिये हे मुने तुम उत्तम गुणपरिसेतीमादी अशीस गुणमुक्त मुनिओंकी संगति करो.
पत्थं हियाणि8 पि भण्णमाणस्स सगणवासिस्स ॥ कडुगं व ओसहं तं महुविवायं हबइ तस्स ॥ ३५७ ।। वाच्या गण स्थितः पथ्यमनभीष्टमपि स्फुटम् ।।
तत्तस्य कटुकं पाके भैषज्यमिव सौख्यदम् ॥ ३६२ ।। घिसयोदया-पत्थं हित्याणि पि भण्णमाणम्स सगणवासिस्म पध्य हित हृदयस्य अनिएमपि बदन आरमी यगणे वसतः । कटुग प ओसह ते महर यिवाय यह तस्स कट्रीषधमिपापि तम्मधुरविपार्क भवति । तस्य परस्य अनिएन थिनेन किमर प्रयोजन । किन्न पति स्ययमपि इति नोपेक्षितव्यं । परोपकारः कार्य पवेति कथयनि । तथाहि--तीधकृतः विनय जनसंबोधनार्थ एष तीर्थविहारं कुर्वन्ति । महत्ता नामैवं यत्-परोपकारबयपरिकरता ॥ तथा योनं
BAJREKAR