________________
मूलारापना
माथा
५५९, I
संविग्नः परमा कोर्टि साधुः संविनमध्यगः।।
गंधयुक्तिरियायाति सुरभिद्रव्यकल्पिताम् ॥ ३५८॥ विजयोदया---- हादियोऽपि परवानगीनंजारीकर्जरोनिधारयनिवासी संविडातरो भपति । यथा गंधयुक्तिः कृतको गंधः प्रकृतिसुरभिद्रव्यसंसमें सुरभितरो भवति ।
सरसंगाद्गुणोत्कर्षपानिमाह-- मूला-गंधजुत्ति कृतको गंधः सुरभितरे। भवतीति शेपः । पय डिसुरभि स्वभावसुगंधि ॥ उक्त च-सविस्तः परमां फोटिं साधु: संविग्नमध्यगः ।।
गंधयुक्तिरिवायाति सुरभिद्रव्यकल्पिता॥ संसारभीरु यतीको भी सुजनके संगस गुणप्राप्ति होती है यह कथन
अर्थ--जो मुनि प्रथमसे ही संसारभीर है वह संसारभीरु मुनिओंके सहवास में रहनेसे पूर्वसे भी अधिक संसारभीरु होता है. स्वभावतः सुगंधयुक्त ऐसे कस्तुरी, चंदन बगैरह पदार्थोंके सहवाससे कृत्रिम गंध पूर्वसे भी अधिक सुगंधमय बनता है .
बहव इत्येतायता चारिचक्षुद्रा न भवद्भिः समाश्रयणीयाः । एक इति पान सगुणः परिहार्य इत्येतदाच -
पासत्थसदसहस्सादो वि सुसीलो घरं खु एक्को वि ॥ जं संसिदस्स सलिं दसणणाणचरणाणि वट्ठति ॥ ३५४ ॥ एकोऽपि संयतो योगी वरं पार्श्वस्थलक्षतः ।।
संगमेन तदीयेन चतुरंग विवर्धते ॥ ३५९ ।। विजयोदयापासत्थसदसहस्सादो घि पार्श्वस्थग्रहणं चारित्रभुदोपलक्षणार्थ । चारिषक्षुद्राच्छतसहस्रापि पकोऽपि सुशीलो वरं । संयममाथितस्य शीलं, दर्शने, धान, चारित्रं च वर्द्धने, स भवद्भिराथयणीय इति भावार्थः।
घड्व इत्ति चारित्रशुदा न भवद्भिराश्रयणीयाः एक इत्ति मुहाली न त्याज्य इत्युपदिशति-- मूलारा-जं संसिदस्स यमाभितस्य ।।
५५
See