________________
मूलाराधना,
५१७
खेलपडिदमप्पाणं ण तरदि जह मच्छिया विमोचेदुं ॥ अजाणुचरो ण तरदि तह अप्पाणं विमाचेदुं ॥ ३३६ ॥ आर्यिका वचने योगी वर्तमानो दुरुत्तरे ||
शक्तो मोचयितुं न स्वं श्लेष्ममेव मक्षिका ॥ ३३७ ॥
विजयोदय-लपडिदमप्पानं मपरीतमात्मानं ज ण तरह मच्छिया बिमांचंदु यथा न तरति मक्षिका विमोचयितुं । तह अज्जानुचरो ण तरह अध्यायं चिमोने तथा आर्यागे न शक्नोति आत्मानं विमोचयितुं ॥ मुलारा - खेल श्लेष्मा | ण वरदि न शक्नोति ॥
अर्थ- जैसे मनुष्यके कफमें अर्थात् कर्मे पनि
होती है
fare साथ परिचय किया हुआ मुनि भी उससे छुटकारा नहीं पाता है. अर्थात् उसका स्नेह छोड़ने में वह अस मर्थ होता है.
साधुरस णत्थि लोए अज्जासरिसी खु बंधणे उवमा ||
चम्मेण सह अतो ण य सरिसो जोणिकसिलेसी ॥ ३३७ ॥ नार्या बंधेन बंधोऽन्यस्तुल्यो वृत्तच्छिदा यतेः ॥ वज्रलेपः स नो तुल्यो यो याति सह चर्मणा ।। ३३८ ।। ब्रह्मवतं मुमुक्षूणां श्रीसंसर्गेण निश्चितम् ॥
मंडूकः पक्षगेनैव भीषणेन विनाश्यते ॥ ३३९ ॥ चौराणामिव सांगत्यं पुंसा सर्वस्वरक्षिणा ||
योगिना योषितां त्याज्यं ब्रह्मचर्यमपालिना ॥ ३४० ॥
हत्यायसंगत्यजन सूत्रम्
विजयोदया - साधुस गरिथ लोए बज्जासरिसी खु बंधणे उबमा । साधोर्नास्ति लोके आयासदृशी बंधने
आश्वासः
४
५४७