SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ मूलागधना भानास उपमा । चम्मेणा सह अवतो चर्मणा सह अपगच्छन । यसरिसो जाणिगसिलसो नैव सरशः चर्मकारपः । न केवलं आयोजनो दृरत एवं परिहार्यः अपि तु अन्यदपि वस्तु || गुला२३.. - अजित्यादि-अवनो दुधगुपमा उपगेयं अस्यार्षिकया सदृशं । तर्हि चर्मयोजितवलेपरामवंधा मुनेगर्थिका भावष्यतीति शकमान प्रत्याए । थम्मेणेत्यादि अवतो अवगच्छन । जोणिगसिलेसो वनलेपः । उक्तं च नायर्या बंधन बंधोऽन्यस्तुल्यो वृत्तपिछदा यतेः ।। वनलेपः म नो तुल्यो यो गालि गाह धर्मणा । अर्थ--साधुके लिये आर्यिकाका सहचास ऐसा बंधन है कि उसका वर्णन करनेके लिये जगतमें दृश्यमान कोई भी बंधन उपमानरूप नहीं है. चमके माथ वज्रलेप भी उसके लिये उपमान नहीं है. किसी चीजके ऊपर बजलंपके माथ चर्मका मी बंधन किया तो भी वह वस्तु उस बंधनसे मुक्त होनेकी संभावाना होगी परंतु आर्यिकाका परिचय ऐसा बंधन है कि उससे वह छुटना असंभव है, अण्णं पि तहा इत्युं जं जं साधुस्स बंधणं कुणदि ॥ तं तं परिहरह तदो होहदि दढसजदा तुज्झ ॥ ३३८ ॥ यद्यदन्यदपि द्रव्यं किंचिदंधनकारणम् ॥ तत्तत्रिधा निराकृत्य जायध्वं दृढसंयमाः ॥ ३४१ विजयोदया--अगणं पिनहा वन्थु अन्यदपि तथाभूतं वस्तु | जं जे साधुस्स बंधणं कुणा यद्यत्साघोबंधने करोति अम्वतंत्रतां करोति । नं नं परिवहनमापरिहार उद्योगं कुरुत । ततः बस्तृत्यागान् । होइदि बढसंजदा तुझा भयना रहसंयनता गुणी भवन्य गति यावत् । वासाचतुनिमित्तो ह्यसंयमस्तस्याग त्यनो भवति ।। न केवलमार्याजन गय रतस्त्यान्योऽपितु मूलारा-तधा तथाभूतमाथिकासहसमित्यर्थः । बंधणं पारतंत्र्यं । तदो बंधनकारिवस्तुत्यागात् । होधि भविष्यथ । दढसंजदा बाद्यवस्तुनिमित्तो ह्यसंयमस्तत्त्यागे त्यस्तो भवति । तुझे यूयं || ५४८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy