________________
मूलाराषना
आश्वास
५४५
जदि वि सयं थिरबुद्धी तहा वि संसग्गिलडपसराए । अग्गिसमीचे व घदं विलेज चित्तं खु अजाए ॥ ३३॥ आर्यिकामानसं सद्यो यतिसंगे विनश्यति ॥ सपिचन्हेः समीपे हि काठिन्यं किं न मुंचति ॥ ३३३ ।। स्वयं सामाः स्थिरत्वेऽपि संसर्गप्राप्तधृष्टता ॥
शिम विभाबसोः संग सा लाव बिलीयते ॥ ३३४ ।। विजयोदया- दि यि मय बिधी गवापि स्वयं वितिहा वि नधापि। ससग्गिलपसराय संसगालब्धासगयाः । बजाग आर्यायाः। चिन विलेज चिनं दकिसिनगगिरीबदं आग्नसमीपथ घृतामिय। नकवलमायोजन एव पारदरणीयः किं भु
गूलारा-थिरबुद्धी रिवायत्तो यत्तिः। संसनियतिना सह गोष्ठी तथा लब्धः प्रसरश्चिताहासो यया । विलेज बिलीयते ।।
अर्थ-नि यद्यपि स्थिर वृद्धिका धारक होगा तो भी पुनिके सहबासमे जिसका चित्त चंचल हुआ हैएसी श्रायिकाका मन अनिके समीप घी जैसा पिघल जाता है वैमा पिघलेगा इस वास्ते मुनि और आर्थिका दोनों कोभी अन्योन्य परिचय छोटनाही योग्य है.
सनथ इस्थिवग्गम्मि अप्पमत्तो सया अधीसत्थो । णित्थर दि बेभचेरं तविचरीदो ण णित्थरदि ॥ ३३४॥
अविश्वस्तोंगमावर्गे सर्वनाप्यप्रमादकः॥
ब्रह्मचर्य यतिः शक्तो रक्षितुं न परः पुनः ।। ३३५ ।। विजयोदया-सवय इशिव गम्मि सर्वस्पिशेब स्त्रीवर्गे बालाकन्यामध्यमास्थविरासुरूपाविरूपेति विचित्रमेहे। अपमनो अप्रमसः प्रमादरहितः । सदा अवीसन्थो विश्वासरहितः । णिस्थरत निस्तरति बमचेरे ब्रह्मचर्य । ताथ्यवरीदो नहिपभः प्रमनः विश्वासयांश । ण गिन्धरदिम निस्सरति ॥
A
५४५