________________
मूलाराधना
आश्वास
५४२
विजयोदया-पवे गुणा महल्ला यते गुणा महान्तः । वेजावच्चुजदस्स चैयावृत्त्योद्यतस्य । बहुया य बहवः । अप्पष्ठियो हुआयवि आत्मप्रयोजनपर एय जायते । सज्झाय चेष कुव्यंतो स्वाध्यायमेव कुर्वन् ययावृत्यकरस्तु वं परं चो. दरतीति मन्यते।
यावृत्यपरस्य जगत्पूज्यगुणवहुत्वनपान वपरोद्धरणपरत्वेन स्वार्थपरस्वाध्यायपराकष्टत्वं च प्रकाशयति
मूलारा--महला महाम्ति महामि मिलायमणत्वान, नत्पृज्यलामाहाकालत्याच || बहुमा बावाडादशस्यात्वात् । अपट्रिदो हु आत्मप्रयोजनपर १५ भवनि स्यान्यायमेव केवलं कुर्वन । बैसावत्योदातम्नु म्यं पर चौद्धरतीनि कवल. स्वाध्यायपरात्तस्य विशेषः । स्वाध्यायकारिणोऽपि विपदुपनिपाते तन्मुख प्रेक्षियान् । तथा नतिमा---
सवैयावृत्यमातेने व्रतस्थेष्वामयाविषु ।।
अनात्मतरको भूत्वा तपसो वृदयं हि तत् ।। आत्मनोऽर्थः प्रयोजनं आत्मार्थः । संजातोऽस्येति तारकादिवादित इति सिद्धमात्मार्थित इति ॥
अर्थ-जो मुनि केवल स्वाध्यायही करता है वह स्वतः ही कार्य करता है अर्थात् स्वतःकी ही आत्मोन्नति वह करता है. परंतु जो वैयावृत्य करता है वह स्वयंको और अन्यको भी उन्नत बनाता है. उपर्युक्त गुणपरिणाम वगैरह महान गुणों की उसको प्राप्ति होती है. इस लिये स्वाध्यायमें तत्पर रहने वालेसे वैयावृत्य करनेवाला श्रेष्ट गिना जाता है, स्वाध्याय करनेवालेपर यदि आपत्ति आबेगी तो उस समय उसको चैयावृत्य करने वालेका मुख देखना पडेगा. अर्थात मेरी यह विपत्ति दर करो ऐसा उसको कहना पडेगा.
वज्जेह अप्पमत्ता अज्जासंसम्गमग्गिविससरिसं ॥ अज्जाणुचरो साधू लहदि अकित्तिं खु अचिरेण ! ३३० ।। त्याज्यार्यासंगतिर्गरवद्वान्हिज्वालेव नापिका ॥
दुनीतेरिव निंद्याया दुःकीति लभते ततः ॥ ३३० ॥ विजयोइया-मस्नेह पर्सयत अग्निना विषेण मरशः आर्याज़नसंसर्गः । प्रमादहितैर्भवद्भिस्ल्याज्य । जाणुगे आर्यानुचरः । साधू माधुर्लइदि अकिारी लभते अयशः प्रचिरेण अचिरेषा । वित्तमंतापकारितया अग्निसहशता। संयमजीचितविनाशनाविषसदृशता । पापस्य अयशसश्च प्रायेण भीरुलोकोऽपि साध्याचार मिथ्यादृष्टिरसंयतोऽपि कि
PARAN