SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ मूलाराधना मन में घट बनानेका विचार न होगा तो उसको मनानेके लिये दंड, चक्र, मृत्तिकादि कारणसमुदाय की प्राप्ति में जन प्रवृत्त नहीं होते हैं. प्रकृत प्रकरणमें गुणपरिणामादिक सिद्विसुखकी प्राप्ति के उपाय हैं इस लिये वे सिद्धिमुखकी एकाग्रताको जोडे विना नहीं रहेंगे. आश्वासः अणुपालिदा य आणा संजमजोगा य पालिदा होति ॥ णिग्गहियाणि कसायिदियाणि साखिल्लदा य कदा ॥ ३२६ ॥ जिनाज्ञा पालिता सर्वा विजिल्य गुणहारिणः ॥ कृतं संयमसाहाय्यं कषायेन्द्रियवैरिणः ॥३२६ ॥ विजयोदया-अणुपालिदा य आणा अनुपालिता च आज्ञा भवति वैयावृत्य कुधना । कां ? तीर्थरुदादीनां । पतन आणा इत्यतासूत्रपद प्यान्यातं भवति । संजमजोगा य पालिदा हानि इत्यनेन संयमपदव्याख्या कुता संयमेन सह संबंधः आचार्यादीनां । पालिदा होति रक्षिता मति । व्याध्यापद्गताना रोगपरीवहानसहाशेन धारपितुमसमर्थानां । अथवा संयमो योगाइच तपांसि अनशनादितपोविशेषाः रक्षिता मवेति । स्वस्थ परेषां च करणानुमननाभ्यां स्वस्यापन्नि रासेन स्वस्थतोपजातसामयादीनां संचमसंपादनात् । परेप सदापता व्याचए-जमा इनि वाक्यंशपाध्याहारण सूत्रपदानि संबंधनीयानि । यस्माधिग्रहीतानि कवायेद्रियाणि तहोपोपदेश कुर्वता तस्मात्साखिल्लदा य कदा सहायता कृता ।। मूलास-संजमजोगा आचार्यादीनां संयमेन सह संघधः । अथवा स्वस्य परेषां च संयमो, योगश्वानशनादितपोविशपाः । स्वस्य हि पवैयावृत्यं कारयित्वा क्रियमाणं वानुमत्य स्वास्थ्य प्राप्तः परेषामप्यापभिरासेन स्ववत्संयमयोगरक्षा करोति । साखिलदा संयम साधर्यतं साहाय्यकं कृतं भवति । कषायेंद्रियदोषोपदर्शनलक्षणवैयावृत्यकारिणा । कथं ? यस्मानिगृहीतानि भवन्ति कषायेन्द्रियाणि नदोषोपदेशं कुर्षता ॥ अर्थ--जो मुनि वैयावृत्य करते हैं वे तीर्थकरादिकोंकी आज्ञा पालते हैं ऐसा समझना चाहिये. “ अणु पलिदा य आणा' इस वचनसे आज्ञा नामक सूत्रपदका व्याख्यान हुआ. ' मंजमजोगा य पालिदा होति ' इस वचनसे संयमपदका व्याख्यान हुआ. रोगादि आपत्तिओंसे ग्रसित होनसे जो रोगादि परीषहाँको बिना संक्लेशसे धारण करने में असमर्थ हैं ऐसे आचार्यादिकोंकी बयावृत्यके द्वारा शुश्रूषा करनेवाले मुनि उनको संगमसे संबद्ध कर देते हैं. अर्थात् बयावृत्य किया जानेसे आचार्यादिक असंयमी न बनकर संयममें ही स्थिर रखते हैं, अथवा शुश्रूपासे उनके SOTRA
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy