SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ मूलाराधना ५३८ सिद्धिमुखे चेतस पकाग्रता समाधियुच्यते तदुपगूहन कृतं भवतीत्याच गुणपरिणामादीहिं अणुत्तरविहीहिं विहरमाणेण || जा सिद्धिसुहसमाधी सा वि य उवगृहिया होदि ॥ ३२५ ॥ एवं गुण परीणामप्रमुखैर्विविधैः परैः ॥ प्राप्यते वर्तमानेन समाधिः सिद्विशर्मणा ॥ ३२५ ॥ विजयोदय-गुणपरिणामादीहिं य गुणपरिणामः श्रक्षा, ग्राम्सल्यं भक्तिः पाभः संधानं तपः पूजा, तीर्थायुच्छित्तिः कियत्येतैः । अणुत्तरविधी प्रकृष्टेः कमैः । विहरमाणेण आचरता जा सिद्धिसुदसमाश्री सिद्धिकाता । सावि उद्यमूदिया दोर साध्यालिगिता भवति । कारणे ह्यादरा कार्य समाधानमेतरेण न प्रवर्तते । न हि साध्ये घटपति तदुपायभूतदेहादिकारणकलापे जनः प्रवर्तते । इह च गुणपरिणामादय उपायाः सिद्धिसुखस्य न च सिद्धिसुतैकाग्रता मंतरेण ते युज्येते इति भावः । वैयात्यसाध्यसिद्धिमुखसाधनगुणपरिणामादिनष काचरणपरेण मुमुक्षुणा सिद्धिसुखैक निष्टमनस्कतालक्षणः समाधिः प्राप्यत इत्यादर्शयति- मूलारा -- अणुत्तरविहीहिं उत्कृकः । अवगृहिदा आलिंगिता । सिद्धिसुखसमाविपरिणतो वैयावृत्यकरः स्वादित्यर्थः । उक्तं न एवं गुणपरीागप्रमुखर्वविधैः परैः ॥ प्राप्यते वर्तमानेन समाधिः सिद्धिशर्मणा | सिद्धिसुखमें चितकी एकाग्रता होना समाधि है. वैयावृत्य करनेसे उसका संरक्षण होता है इस विषयका वर्णन आचार्य करते हैं- अर्थ- गुणपरिणाम, श्रद्धा, वात्सल्य, भक्ति, पात्रलाभ, संघान, तप, पूजा और तीर्थाव्युच्छित्ति ऐसे नउ उत्कृष्ट क्रमोंसे आचरण करने वाले पुनिके द्वारा सिद्धिसुखमें एकाग्रता नामक गुणकी प्राप्ति की जाती है. अर्थात् वैयावृत्य करनेवाली व्यक्ति सिद्धिमुखकी एकाग्रतामें परिणत होती है. कारणोंमें जो आदर किया जाता है वह कार्य के विषय में एकताको करता है. अर्थात् कारणोंका संग्रह करनेसे उससे इष्ट कार्यकी सिद्धि होती है. परंतु यदि भाश्रामः ५ ५३८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy