________________
माश्चासा
लाराधना
५३६
बलेनेव गणसेहतिरूपनां धत्ते संघो नान्यथेति सबो धारतो भवति । संघधाराणाया गुणमाच । संघस्स धारणाए अबोच्छित्ती कदा होदि धर्मतीर्थस्याभ्युदयनिःश्रेयससुखसाधनस्य बब्युच्छिात्तिः कृता भवति । उपाध्यायादयः सर्व पत्र साधयति निरवशेषकर्मापायमिति साधुरादनोच्यते ॥
वैयावृत्यसाच्या धर्मतीर्थस्याब्युमिछत्तिं माथाद्वयेन ब्वाचिख्यासुराचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसंघसाधुमनोझविषयमेदाइशविधेऽपि वैयावृत्ये धर्माचार्ययावत्यस्यैव करणीयतमत्वग्ररूपणार्थमिदमाह ...
मूलारा-आयरियधारणाय पंचाचाराचरणचंचुराचार्यस्तस्य धारणा स्वकर्मसामर्थ्यभ्रंशनिमित्तव्यावर्तनेन म्वकर्ममामांपादन यायत्य करणं इति यायन संघो बहूनां परमार्थहितसाधनाभिमुख्यपरिणतिलक्षणभावप्रत्यासतिरूप: ममुदावः । म च प्रतिबंबकापायनास्तम्ब प्रवृत्तधर्मानुशानभेदाच्चतुर्विधः । थारिस । आचार्यों हि रत्नत्रयं मुमुक्षुन ग्राहयनि । गृहीतरत्नत्रयांस्तत्र यति । अतीचाराजातानन्यपनयति । तदुपदेशपालनेनैव गुगसंहतिरूपत्तों धत्त संघो नान्यथेत्याचार्यधारणाघो पारित: बोपन्ययावतो भवति । अयोपिछत्ती धर्मतीर्थस्य अभ्युदयनिःश्रेयससुखसाधनस्य संतत्त्या प्रवृत्तिः।
वैयावृत्यके आचार्य वैयावृत्य, उपाध्याय वैयावृत्य इस प्रकार दश भेद है आचार्य, उपाध्याय, तपस्वी शिक्षक, ग्लान, गण, कुल, संघ साधु, और मनोज्ञ ऐसे मुनिओंके दस भेद है. इन दसका वैयावत्य करना योग्य है इस लिये इनकी अपेक्षासे वैयावत्यके भी दस भेद होते हैं. उसमें आचार्य वैयावृत्यका माहात्म्य कहते हैं--
नावग्यतमस्य सायोर्धागणायां गणं कथयति -
साधुस्स धारणाए वि होइ तह चेव धारिओ संघो। साधू चेव हि संघो ण हु संघो साहुबदिरित्तो ॥ ३२४ ॥ साधुधारणया संघः सर्वो भवति धारितः।।
न साधुभिर्विमा संघो भूमहरिव काननम् ।। ३२४ ।। विजयोदया- साधुमसयागणार एकस्य सायोगायत्यकरणन धारणायां। होनि भवात 1 तह चव नश्चैव भानाबंधारणामः संवचारणात । धारिदो राधारिलो यति समायः ॥ धमकस्य धारणायां समुदायावयययोभदादि