________________
लाराधना
भाधासः
वैयावृत्यस्य पात्रलाभगुणमाचष्टे
पंचमहल्ययगुत्ती जिग्गहिदकसायवेदणो देतो ।। लब्भदि हु पत्तभूदो णाणासुदरयणणिधिभूदो ॥ ३१९ ॥ निःकपायो यतिर्दान्तः पात्रभूतो गुणाकरः ।।
महाव्रतधरो धीरो लभते श्रुतसागरम् ।। ३१९ ॥ विजयोच्या-पंचमहान्चदगुत्तो पंचभिर्महायतैः कृतानचानिरोधः । णिहियकसायषेयणों निगृहीतकापायअदनः कषायस्तु तपायत्यात्मानमिति घेदना । दंतो दांतः शांतरागजदोषः । परिहानाद्वैराग्यभावनातः प्रशांतराग इति रुन्या दांत इत्युच्यते । लम्भव खु पत्तभूदो लभ्यते पात्रभूतः । णाणासुदयणनिधिभूदो नानाधृतरत्ननिधिभूतः ॥
पात्रलाभगुणमाहभूलाग-गुनी कताबानगवः । वेवणा उदयः । लन्मदि लग्यते वैयावृत्यान् । आपत्रातार हि सर्वोऽयाश्रयति ।
अर्थ--अहिंसादि पांच महावतोंसे बंद किया है कर्मका आगमन जिसने कषाय आत्माको संतप्त करते है. अर्थात् दुःखित करते हैं. अनः जिमने कमायसे उत्पन्न होनेवाली वेदनाको शांत करदिया है. रागभावसे उत्पन्न होनेवाले दोष जिसके शांत हुए हैं. अर्थात् ज्ञान और वैराग्यसे जिसका रागभाव शांत हुआ है. जो नानाप्रकारके झुनवानरूपी रत्नोंका निधि है ऐसा सत्पात्र मुनि वैयावृत्य करनेसे प्राप्त होता है.
दसणणाणे तव संजमे य संधाणदा कदा होइ ।। तो तेण सिद्धिमग्गे ठबिदो अप्पा परो चेव ।। ३२० ॥ दर्शन ज्ञानचारित्रसंधानं क्रियते यतः
रत्नत्रयात्मके मार्गे स्थाप्येते स्वपरी ततः ॥३२० ।। विजयोदया----दसणणाण दर्शनझानयोः नवसंजम य तपश्चाात्रियोश्च । संथाणा होदि कुतश्चित्रिमित्ता. द्विच्छिमाना दर्शनादीनां संधानं कृतं भवति वयावृत्त्येन । तो तस्मात् तेनैव चयापत्यकारिणा सिद्धिमग्गे रत्ननये । ठपिदो अघ्या परोवेव स्थापित आत्म। परश्च । अनया संघाममित्येतरसूत्रपदण्याख्यानम् ॥
192PER