SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्व क्षा वे नहीं करते है. अतः वे निरपेक्ष स्वभाववान हैं. ऐसे मुनिराज धन्य है. ऐसे ही यतिनायक तपश्चरणसे कर्मरजको आत्मासे हटाते हैं. शालय नह है कि---तेन्द्रिय नत्रयमें एकाग्रता, ईयादिसमिनिओंका पालन करना, सत्कारादिक की इच्छा न रखना, तपमे तत्पर होना, कर्मनाश करना ये यतिओंक गुण इस गाथास आचार्यजीने सचित किय हैं. इय दढगुणपरिणामो वेज्जावच्चं करेदि साहुस्स। वेज्जाबच्चेण तदो गुणपरिणामो को होदि ॥ ३१४ ।। इत्थं गुणपरीणामो विद्यते यस्य निश्चितः॥ साधना भव्यबंधूनां वैयावृत्यं तनोति सः ॥३१२।। विजयोदया-य पयं वदगुणपरिणामो यत्तिगुणेषु व्यावर्णितेषु रदपरिपाामः । साधुस्स बेज्जावरचं करा साधोपावृत्त्यं करोति । जापरवेण पैयाखूत्येन 1 तदो तेन गुणपरिणामो कदो दोदि गुणपरिणामः रुतो भवति । पतदु भवति-अस्य यतेरेते गुणा, रमे नश्यति यदि नोपकारं कुर्यात् इति यवेतसि करोति स तेषु गुणेषु परिणतो भवति । यस्य चोपकारः कृतस्तस्य व गुणेषु परिणतिः कृता भवति । अतः स्वपरोपकारनिमि वैयापुस्य इति आल्यात ॥ मूलारा-दढगुणपरिणामो यतिगुणेषु व्यावर्णितेषु निश्चलानुरागसंस्कारः । तदो तेन तद्गुणग्रामसमग्रयतिगोचरेण । गुणे इत्यादि । एतदुक्तं भवति-अस्य यवेरेते गुणा नश्यन्ति यदि नोपकारं कुर्यामिति यश्चेतसि करोति स तेषु गुणेषु परिणतो भवति । तैर्वासितो भवतीत्यर्थः । यस्य चोपकारः कृतस्तस्य गुणेषु परिणतिस्वदप्रच्युतिः कृता भवति । अत; स्वपरोपकारनिमित्तं चयापत्यमित्याख्यातं । उक्तं च-स्वदुःखनिघृणारंभाः परदुःखेषु दु:खिताः ॥ निर्यवेक्षं परार्थघु बद्धकमा मुमुक्षवः॥ अर्थ-यावृत्य करनेस पतिओंके गुणोंमें वैयावृत्य करनेवालेके हृदयमें रद अनुराग उत्पन्न होता है, इस| लिये वैयागृत्यसे गुणपणिति होती है ऐसा आचार्य कहते हैं, अभिप्राय यह है कि, इस यतिराजमें जितेंद्रियता, रत्नत्रयमें एकाग्रता, वगैरह गुण है. यदि मैं इनकी शुश्रूषा न करूंगा तो इनके ये महनीय गुण नष्ट होंगे. ऐसा जो ISSISTANDAR
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy