________________
मुलाराधना
RA
विजयोदया-आणा संजमसाखिल्लना य आज्ञा संयमसाहाय्य च । दाणं च दानं च । सर्वोपदिश्वैयावृत्यकmatशा संपाविता| आशासंपादनमाज्ञासयमः । परस्य यावृस्यकृत उपकारः। रत्नषयस्य निरनिचारस्यबानं । संजममाबिलदाय संयम साहायमिति चार्थः । अयिनिागदा य अयिचिकित्सा म । यजामश्वस्स गुणा पंच्यात्त्यस्य गुणा: पमावा प्रभाव ना च । कपणाणि कार्यनिवानि च।
मलाग -माबिलिदा सादाभ्यं । नाग जितिनाग्रलय पान ||
. मायागंयम, मानापमान नियमित प्रभावना काय निर्वाहण एम यादन्यक ठारह गुण है... : यज्ञन यावन्य करना यह मनित्राका कर्तव्य है सी आज्ञा दी है. उनकी आनाका संपादन करना चाहिये अशीत मुनिओक संयममें वैयावृत्य करके उपकार करना चाहिये, संयमसाखिल्लदा मयम में महापता करना.
गुणपरिणामो इत्यतत्पदं व्याचऐ
मोहग्गिणादिमहदा घोरमहावयणाए फुटतो ॥ डाझदि हु धगधगंतो ससुरासुरमाणुसो लोओ ॥ ३११ ।। दहाते सकलो लोको महता मोहबहिना ।
धरधगित्येष कुर्वाणो महाबेदनया स्फुटम् ॥ ३०५ ।। - विजयोन्या-मागिणा असामाहिना । अदिमहदा अतिमहता, सकन बस्नुधिपयनया महदशान नेग उज्झदि वहान शेरमजांयत्रणाप बोरया महल्या ववनया। कुतो विशीयमाणः । धगधगंतो धगधगायमानः । समय खुरमाणुसी लोगो देवासुरमानुपैः सह वर्नमामो लोकः ॥
गुणपरिणाम गायानुष्टयेन व्याचऐ
मोहग्गिाणा गगवाह गम्यत्यादिप्रययलक्षणानमिना । अदि महदा मलबस्तुस्पियन या अनि विपुलन । फटन्ना विशीयमा: | गवगतो धगधगायनान, जाम्बल्यमानत्यर्थः । लोगो बाहि गरमप्राणिगणः ।
गुणपरिणाम इस गुणका स्पष्टीकरण करते हैअर्थ- यह जगत मोहरूपी अग्नीस अधीत अज्ञानरूपी अग्नीसे जल रहा है. इस अग्नीन संपूर्ण वस्तुय