________________
मलाराधना
आप
गुणान्यावृस्यकरणे कथयति गाधारयेन
गुणपरिणामो सवा वच्छल्लं भत्तिपत्तलंभो य ||
संधाणं तवपूया अव्वोच्छित्ती समाधी य ॥ ३०९ ।। विजयोवया-गुणपरिणामो यतिगुणपरिणतिः । सट्टा था | वाल वात्सत्यं । भक्तीभक्तिः । एत्तलभो य पात्रस्य लाभः । संधाणं संधानं । तप तपः । अत्रुग्छिसीय तिन्थस्य अन्यच्छित्तिध तीर्थस्य । समाधी य समाधिश्च ।
वैयावृत्यकरणे इष्टादशगुणान्गाधाद्वयनोदिशति--
मूलास--गुणपरिणामा वैयावृत्यकरस्य वाश्यमानसाघुगुणेषु यामना । क्रियमाण यायन्यस्य ग साधन सम्यक्त्यादि गुभोपु प्रबंधन प्रवृत्तिः । पनलमी पावस्य लाभः । संधाणं कुनश्चमिछिन्ना दर्शनासाना आमनि पुनः संयोजन ।
चैयाकृत्य करनेसे उत्पन्न होनेवाले गुणों का वर्णन आचार्य दोन गाथाओंसे करते हैंअर्थ बैयावृत्य करनेसे इतने गुणाकी प्राप्ति होती है.---
१ गुणपरिणाम-मुनिगुणोंकी वैयावृत्य करनेवाले में परिणति होती है. उपसर्गादिसे जिसको पीडा हुई है एसे मुनिके गुण मरको प्राप्त हो ऐसी इच्छा वैयावत्य करनेवालके मन में उत्पन्न होना यह गुणपरिणति शब्दका अर्थ है २ श्रद्धा करना, ३ भक्ति ५ वात्सल्य ५ पात्रलंभ- पात्र की प्राप्ति होना ६, संधान किसी कारण से विच्छिन्न हुए सम्यग्दर्शनादिकाको आरमामें जोड देना, ७ तप ८ पूजा ९ तीर्थाव्यन्छित्ति तीर्थकी परंपरा सतत रहना अर्थात धर्मका नाश न होने देना. १० समाधि
आणा संजमसाखिल्लदा य दाणं च अविदिगिंछा य ॥
वेज्जावश्चरस गुणा पभावणा कज्जपुष्णाणि ॥ ३१ ॥ गयम्-गुणपरिणामश्रद्धावात्सल्यभक्तिपात्रलाभसंधानतपःपूजातीर्थाविच्छित्तिसमाधिजिनाज्ञासयमसाहाय्यदानाविचीकत्साप्रभावनासंघकार्याणि वैयावृत्त्यगुणाः ॥ ३०७-३०८ ॥