________________
लारापना
आश्वास:
५२०
विजयोदया--सज्जागासणिज्जा उपधी पहिलेहणा उघग्गहिदे । शय्यावकाशस्य, निषद्या स्थानस्य, उपक. रणानां च प्रतिलेखना, उपग्रह उपकारः । किंविषयः ? बाहारोसाइवायणविकिंवणुष्यत्सणादीसु योग्यस्य आहारस्य औषधस्य या दान स्वाध्यायस्योत्सारणं अशकरूप शरीरमलानरास उवत्तणे पावापान्तरस्योत्थापन ।
वैय्यावृत्त्यप्रयोगविधि गायाद्वयेनाह
मूलारा-सेज्जोगास शयनस्यानं । पिसे। अपशस्थान : उनी कामानि । या प्रतिलेिकना । जबग हिधे उपग्रह उपकार इत्यर्थः । स चाहारादिविपयो पाहाः । आहारोसह योग्यस्थाबारम्यौपरस्य च दान । वायणा व्याल्यान । विचिणं अशकस्य कायमल शोधनम् । उत्तर्ण पात्पिाभन्निरोत्थानमः ।
चयापत्य करने के लिये उद्युक्त हुए मुनिओको वैयावृत्यका प्रयोगविधि बतलात है
अर्थ--शयनस्थान, बैठनेका स्थान, उपकरण-पिंछी कमंडलु वगैरह इनका शोधन करना, आहार-योग्य निर्दोष आहार, निर्दोष औषध, देकर उपकार करना, स्वाध्याय करना अर्थात व्याख्यान करना, अशक्त मुनिका मला उठाना, उस मुनिको एक बाजुसे दूसरे बाजुपर उठाकर सुलाना बैठाना वगैरह कार्य करना यह सच वैयावत्यका विधि है.
अद्धाण तेण सावयरायणदीरोधगासिने ऊमे !! बेज्जाबचं उत्तं संगहणारक्खणावेद ॥ ३०६ ॥ मार्गे चोरापगाराजदुर्भिक्ष्मरकादिषु ॥
वैयावृत्य विधातव्यं सरासंग्रहं सदा ॥ ३०४ ॥ बिजयोदगा-अद्धाण तेण सावरायणदीरोधगासिचे ऊम अध्वनां श्रमेण धांतानो पादादिमईनं । स्तनरुपया माणानां । तथा श्वापदैः, दुर्वा भूमिपाल, नवीरोधकः मार्या च तत्पद्रवनिरामः विद्यादिभिः । ऊमे दुर्मिश्न मुभिक्षेदशा. नयम । घेरजाघराने युतं येयावृत्यमुकम् । संगहसारक्वणोंवेदं संग्रहसंरक्षणाभ्यामुपेतः ।
मूलारा--अद्भाणं मार्गश्रमेण लानां पादादिगदनं । तेण चौरोपद्रवनिरासः । एवमुत्तरत्राप्युपस्कारः । करावा. गयग दीरोधकातिवे उपद्रव निराकार: · रोधक बंदीकारः । असिव गरके तदुपद्रवविनाशो विद्यादिभिः । ऊभे दुर्भिक्ष मुभिशंदशनयन | संग मा भेटत्यादि धेर्याधानपूर्वक सम्यगंगीकारः । मारकरखणं संरक्षण :
५२०