________________
लागधना
mon
आश्वासा
-
-
-
--
किं पुण अवसेसाणं दुक्खक्खयकारणाय साहणं ॥ होइ | उज्जम्मिदब्बं सपञ्चवायम्मि लोयम्मि ॥ ३०३ ॥ मुमुक्षूणां किमन्येषां दुःस्वक्षपणकांक्षिणाम् ॥
न कर्तव्यं तपो घोरं प्रत्यवायाकुले जने ।। ३०१ ।। विजयोदया -किं पुष अवससाणं कि पुनर्न प्रयतितव्यं अवशिष्टः साधुभिः । दुक्षक्सयकारणाय दुःस्वविनाशन मिमित्तं । सापाये लोके आयुषः, शरीरस्य, बलस्य नीरोगतायाश्च धिनाशे अधिदितकाते सति, दावानलसमान मृत्याबायाति, लोकचनमिदं अमेष भस्मसात्कतु अद्य इत्यपि सुचिर निमिषमात्रेणापि मृत्युरेयान्न मासममासस्नुकलगयने संयमर ना प्रति वचनाधिषारकः स्थानावनायाति मृत्युस्ताय सपस्युयोगः कायः। न हि मृम्या देशनिगमोस्ति । स्थल पर प्रचारो यशा शकटादीनां । समीरणपथ एच ज्योतिषा, कालिद पव भीनमकगदीनां । कप्तमस्य पुनरस्व मृत्योः स्थल, जल, वियति च चिहतिः ! दहनस्य सुधारते. वा सुराधिपतेः, प्रभंजनम्य, शीतस्य या, हिमान्या वा अप्रवेशदेशाः सतिन तथा मृत्योः । पथापा निदानमान या धीनां पित्तानिलश्लपमरू । अपमृत्योः पुनरखिलमेर निदान । बासस्य, कफस्य, शीतोष्णमोहिमातपानां शक्यः प्रतीकारथिधिन पुनः संसारे मृत्योः। हिमोगवादीनां च कालो विदितोऽस्ति न तद्वदस्य । न वा हितमस्य फिनिशियते । यथा राहुबदनकुहरे प्रवेशो निशापतेः । असत्यपि मृत्युपनिपाने जीवतोऽयि कुरोगाशनिभ्यो महद्यं । यथा वियतो निपतत्पबुद्ध पराशनिः । आयुर्वलरूपादयश्च गुणास्ताचदेव यावश्नोपति रोगो देहं । यदललग्नस्थ फलस्य तापदपातो यावन्न श्वसनः । व्याधौ च बाध्यमाने देहे न सुखेन शक्यते श्रेयः कर्तु, यथा वेश्मनि दह्यमाने समन्तान प्रतीकारः | असत्नु वा रोगेषु रागशत्रुः सुहन्मुखः शत्रुरिव प्रवृद्धः यदा नरस्य चित्तं साधते न तदा समेऽधिकारः । पित्तोदयो घेद्यशुभप्रयोगः प्रशाम्यपि, रागोदयस्य प्रात्यहितस्य द्वन्तु प्रशमः सुदुर्लभः । यदैव व तस्य प्रशमोपलब्धिः पूक्तिकर्म प्रान्ती सदैव श्रेयमनी शक्ति पिनोपशान्ती कार्यचित्ते च मन्याधयो राग इत्येते प्रत्यवाया अगति, तांदचे. तसि कन्वा, गदा न न खेति सदोद्योगः कार्यः ।
मूलाराकि पुण पुनर्नान्यः साधुभिरुधमनीयमपि तु सपस्युद्यमः कर्तव्य एव । सपकचवायम्मि आयुःशरीरबलादिविनाशनातर्फितकालादिभाविना महिते ।
अर्थ-अन्य मुनिको भी संसारदुःखोका क्षय करनेके लिये क्या प्रयत्ल नहीं करना चाहिये ? अर्थात् उनको भी तपमें उद्योग करना अवश्य प्राप्त है. इस जगत में मनुष्यका आयु, शरीर, बल और आरोग्यका नाश कर
५१७