SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ लागधना mon आश्वासा - - - -- किं पुण अवसेसाणं दुक्खक्खयकारणाय साहणं ॥ होइ | उज्जम्मिदब्बं सपञ्चवायम्मि लोयम्मि ॥ ३०३ ॥ मुमुक्षूणां किमन्येषां दुःस्वक्षपणकांक्षिणाम् ॥ न कर्तव्यं तपो घोरं प्रत्यवायाकुले जने ।। ३०१ ।। विजयोदया -किं पुष अवससाणं कि पुनर्न प्रयतितव्यं अवशिष्टः साधुभिः । दुक्षक्सयकारणाय दुःस्वविनाशन मिमित्तं । सापाये लोके आयुषः, शरीरस्य, बलस्य नीरोगतायाश्च धिनाशे अधिदितकाते सति, दावानलसमान मृत्याबायाति, लोकचनमिदं अमेष भस्मसात्कतु अद्य इत्यपि सुचिर निमिषमात्रेणापि मृत्युरेयान्न मासममासस्नुकलगयने संयमर ना प्रति वचनाधिषारकः स्थानावनायाति मृत्युस्ताय सपस्युयोगः कायः। न हि मृम्या देशनिगमोस्ति । स्थल पर प्रचारो यशा शकटादीनां । समीरणपथ एच ज्योतिषा, कालिद पव भीनमकगदीनां । कप्तमस्य पुनरस्व मृत्योः स्थल, जल, वियति च चिहतिः ! दहनस्य सुधारते. वा सुराधिपतेः, प्रभंजनम्य, शीतस्य या, हिमान्या वा अप्रवेशदेशाः सतिन तथा मृत्योः । पथापा निदानमान या धीनां पित्तानिलश्लपमरू । अपमृत्योः पुनरखिलमेर निदान । बासस्य, कफस्य, शीतोष्णमोहिमातपानां शक्यः प्रतीकारथिधिन पुनः संसारे मृत्योः। हिमोगवादीनां च कालो विदितोऽस्ति न तद्वदस्य । न वा हितमस्य फिनिशियते । यथा राहुबदनकुहरे प्रवेशो निशापतेः । असत्यपि मृत्युपनिपाने जीवतोऽयि कुरोगाशनिभ्यो महद्यं । यथा वियतो निपतत्पबुद्ध पराशनिः । आयुर्वलरूपादयश्च गुणास्ताचदेव यावश्नोपति रोगो देहं । यदललग्नस्थ फलस्य तापदपातो यावन्न श्वसनः । व्याधौ च बाध्यमाने देहे न सुखेन शक्यते श्रेयः कर्तु, यथा वेश्मनि दह्यमाने समन्तान प्रतीकारः | असत्नु वा रोगेषु रागशत्रुः सुहन्मुखः शत्रुरिव प्रवृद्धः यदा नरस्य चित्तं साधते न तदा समेऽधिकारः । पित्तोदयो घेद्यशुभप्रयोगः प्रशाम्यपि, रागोदयस्य प्रात्यहितस्य द्वन्तु प्रशमः सुदुर्लभः । यदैव व तस्य प्रशमोपलब्धिः पूक्तिकर्म प्रान्ती सदैव श्रेयमनी शक्ति पिनोपशान्ती कार्यचित्ते च मन्याधयो राग इत्येते प्रत्यवाया अगति, तांदचे. तसि कन्वा, गदा न न खेति सदोद्योगः कार्यः । मूलाराकि पुण पुनर्नान्यः साधुभिरुधमनीयमपि तु सपस्युद्यमः कर्तव्य एव । सपकचवायम्मि आयुःशरीरबलादिविनाशनातर्फितकालादिभाविना महिते । अर्थ-अन्य मुनिको भी संसारदुःखोका क्षय करनेके लिये क्या प्रयत्ल नहीं करना चाहिये ? अर्थात् उनको भी तपमें उद्योग करना अवश्य प्राप्त है. इस जगत में मनुष्यका आयु, शरीर, बल और आरोग्यका नाश कर ५१७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy