SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ - SATARA - आश्वर धन्यास्ते मानचा मन्ये ये लोके विषयाकुले । पलाशपना विचरति गत ग्रंथाश्चतुरग निराकुलाः ॥ १७॥ विषयोदया-धणा ने मणुमसा धम्मात धाः।के! जेवियाउला लोयम्मि ये सध्दादिमिराकाणे जगति । निगदसंग्रा निःसंगाः धचिदपि विदये स्पीदी । णिसउला निराकुलाःणांग वरणशुदा शनिन चारित्रण च युताः । मदारि भयुतानां मशंसा तावरजननसमर्धा मणस्थ । मूलारा-णिरावला निराकुलाः । अर्थ-स्पादिक पांच इंद्रियविषयोंसे भरे हुए इस जगत में ज्ञान और चारित्र में तत्पर होकर विषयों REA में अनासक्त रहकर निःसंग बनकर निर्याकुल होते हुए विहार करते हैं ये मनुष्य धन्य हैं. - CIRichers सुरसूसया गुरूणं चेदियमत्ता य विणयजुत्ता य । मज्झाए आउत्चा गुरुपवयणवच्छला होह ।। ३०० ।। बिनीता गुमठापाकारिणश्रेत्यभक्तयः ।। वत्सला भवत ध्याने स्वाध्यायोद्यतचेतसः ।। २९८ ।। विजयोदया-सुस्सुसगा गुरूर्ण सम्यग्दर्शनमानचारियैः गुणैर्गुरुतया गुरव इत्युच्यते आचार्योपाध्यायसाधयः। तेषां शुथूपाकारिणो भवत्त । शुश्रूषापरेण भाव्यं । लामादिकमनपेक्ष्य तेषां गुगेरनुरागः कुतो भवति । गुणानुरागाहर्शन. शुद्धिस्तदीयरत्नत्रयानुमननं च भवति । सुकरो छुपायः पुण्यार्जने अनुमननं नाम । चेदियभत्ता य चैत्यानि जिनसिद्धप्रति.. बिबानि कृश्रिमाकृत्रिमाणि तेषु भक्काः । यथा शत्रूणां मिया या प्रतिकृतिदर्शनाडेपो रागच जायते। यदि नराम उपकारो मुपकारोवान कृतस्तया प्रतिकृत्या तरुतापकारस्योपकारस्य वा अनुरूरपणे निमित्ततास्ति तद्वग्जिनसिद्धगुणाः अनंत शानदर्शनसम्यक्त्वधीतरागत्वादयस्तत्र यद्यपि न संति, तथापि तद्रणानुपरणं संपादयन्ति सादृश्यात्तश्च गुणानुस्मरण अनुरागात्मकं शानदर्शने सशिधापति । ते च संवर्गनिर्जर महत्यी संपादयतः । तस्माच्चन्यभक्तिमु प्योगिनी कुम्त । विगयजुदाय बिलयं नयति कर्मममिति विनयः। शानदर्शनतपधारित्रविनपा उपचारविनयश्चेति पंचप्रकारे दिनये युक्ता भयत ।। शास्त्रोक्तवाचनास्यास्यायकालयोरध्ययनं धुतस्य श्रुतं प्रयतश्च भक्तिपूर्य कृत्या, अषप्रई परिपध, बहुमान करवा, नियं निराकस्य, अर्थव्यंजनसदुभवशुदि संपाय एवं भायमान शुशाने संवर निर्जरां च करोति। अन्यधारानावरण. स्य कारणं भवेत् । MMAN
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy