________________
क
मृलाराधना
आश्वास
५१२
शंकाकांक्षादिनिरासो दर्शनधिनयः । -
सच प्रयत्नेन भयद्भिः संपाद्योऽन्यथा शंकादिपरिणामा मिथ्यात्वमामयति । दर्शनमोदनीयस्य यात्रा भयंति । ततो मिथ्यावर्शननिमित्तकर्मयशादनतसंसारपरिभ्रमणं दुःखभीकणां भवतां जायते। रूपरसगंधस्पर्शशम्देषु मनोकामनोकषु सनिहितेषु अनंतकालाभ्यासादागोऽग्रीतिश्च जायते। तथा कपायाश्च बाह्यमाभ्यंतरं च निमित्वमाश्रित्य प्रादुर्भवन्ति । से चोत्पद्यमानाचारित्रं विनाशयन्ति । फर्मादाननिमिसफ्रियोपरमो हि चारित्र। रागादयश्च कर्मादाननिमित्तक्रियास्तथा अशुमनोवाकायक्रियाश्च कर्मादाननिमित्ताः । तथा पदमीवनिकायपाधापरिहारमंतरेण गमने। मिथ्यात्वेऽसंयमे वा प्रब. तेकं वचनं साक्षात्यारंपर्येण या जीववाधाकरण । भोजने, समन्यवेक्षिताप्रमार्जितादाननिक्षेपी शरीरमलोत्सर्गो जीव. पीडाडतुरेताः कर्मपरिग्रहनिमित्ताः कियाः । आसां परिवर्जन चारित्रविनयः । व्याणिताशुमकियापरियजने विन। नारित्र नाम किमारंभघतां तस्मादधोद्योगं कुरुत ॥ अनशनादितशेजजितक्लेशसहन तपोधिनयः । सति सक्लेश महानायो भवेदल्या निर्जरा। उपचारविनयाद्विनीन इति पूज्यते बुधैरन्यथा अविनीत इति नियते। किं च उपचारविनयं मनोपा. कायचिकल्प यो न करोति, स गुरुन्मनसावजानाति, नाभ्युत्तिष्ठति, नानुगच्छति, नांजलिं करोति, न स्तौति, न त्रिशनि करोति, गुरोरप्रत आसनमारोहति, याति पुरस्तेषां, निवति, परुषं बदति, आक्रोशति वा स नीचैर्गोत्रं घनानि । तेन श्यपाकचांडालाविकुलेपु गहितेषु, सारमेयग्रामसूकरादिषु या जायते । नत्र रत्नत्रय गुरुभ्यो लमते । विनीतं हि शिक्षयन्ति गुरवः, प्रयत्नेन मानयंति च ततो विनयपरा भवत । भावनये दोषं बिनय च गुणे महांतमवबुध्य सझाप. आजुत्ता होह। शोभनं अध्ययनं स्याध्यायः । जीवादितत्वपरिशानं, तदुपायभूतथ था तस्मिन्स्वाध्याये आजुता आयुक्ता भवत 1 निहां हास्यं, कीडा, आलस्यं, स्टोकयात्रां च त्यक्त्वा || तथा चोर-"णि गा वहु मण्णेस्त्र हास र विवाजर ॥ जोग समणधामम्म गंजे अगलखो सदा " इति || गुरुपचयणयच्छल्ला होड गुरुप्रवचनवन्समा भवत ॥
मूलारा-- मत्मसगा पासपाः । गुरूगं आचार्योपाध्यायसर्वसाधूनां ।। आजुत्ता आसक्ताः निद्रादिक त्यत्वा भवत युवं । उक्तंच-णिदं ण बहु मणज्ज हासन्येदं विवज्ञाए । जोग्ग लमग धम्मस्स जुजे अणलमो सदा ।।
अर्थ-सम्यग्दर्शन, ज्ञान और चारित्र इन गुणोंस जो बडे बन चुके हैं उनको गुरु कहते हैं. अर्थात् आचार्य, उपाध्याय, और साधु ये तीन परमेष्ठी गुरु कहे जाते हैं. हे मुनिगण! आप इन गुरुओंकी शुश्रूषा करो. लाभ कीर्ति, आदर इनकी अपेक्षा छोडकर हे मुनिगण आप शुश्रूषा करो. शुश्रूपासे गुणोंपर प्रेम होगा. गुणप्रेम करनेसे सम्यग्दर्शन निर्मल होता है. तथा गुरुओंकी शुश्रूषा करनेसे उनके रत्नत्रयके प्रति अपनी अनुमति है यह सिद्ध होता है अनुमतीसे परिश्रमके बिना ही पुण्यकी प्राप्ति होती है.
हे मुनिगण आप अहन्त और सिद्धकी अकृत्रिम और ऋत्रिम प्रतिमाओंपर भक्ति करो. शत्रुओंकी अथवा
५१२
Soya