________________
मूलाराधना
५०४
पिंडं उबहि सेज्जं उग्गमउप्पादणेसणादीहिं ॥ चारित्तरक्खणडुं सोधिंतो होदि सुचरितो ॥ २८९ ॥ यः पिंडमुपधिं शय्यां दूषणैरुद्मादिभिः ॥
गृहीत राहिल योगी संयतः स निगद्यते ॥ २८८ ॥
विजयोदया. पिंड आहारं, उचडि उपकरणं, सज्जं वसति । सोधितो शोधयन् । उग्गमप्यादणेसणादीहिं उद्गमोत्पादनेपणादिभिर्दोषैः । किमथै शोधयति ? चारित्ररक्षणार्थे उद्गमादिदोष परिहरति । सुसंयत इति लोके यशो मे भविष्यतीति वा स्वसमय प्रकाशनेन लाभो ममेस्थं भवतीति षा चैतस्यकृत्वेति भावः । पवंभूतः सुमरिनो भवतीति यतिः ॥
मूलारा -- उषधिं छिपकरणं । सोधितो शोधयन् उगमादिदोषरहिताः कुर्वन् ।
अर्थ- आहार, पिंछी, कमंडलु वगैरे उपकरण और वसतिका इनका शोधन किए बिना न करता हुआ जो मुनि इनका ग्रहण करता है वह मूलस्थान नामक दोष को प्राप्त होता है. अर्थात् वह मुनिषदसे भ्रष्ट होता है. परंतु जो आहार, उपकरण और पसविकाको उद्गम, उत्पादन और एषणादि दोषोंस रहित जानकर चारित्ररक्षण के लिये ग्रहण करता है वह सुचरित्र माना जाता है.
एसा गणधर मेरा आयारत्थाण वणिया सुते |
लोग सुहादा अपच्छंदो जहिच्छाए ॥ २९० ॥ . समये गणिमर्यादा तेषामाचारचारिणाम् ||
स्वच्छवेन प्रवर्तेत लोकसख्यानुसारिणा ॥ २८९ ॥
विजयोदया- एसा गणधर मेरा एषा गणधर मर्यादा सुसे परिणदा सूत्रे निरूपिता । केषां ! आयारत्थाणं आचारस्थानां । पंचत्रिये आचारे ये स्थितास्तेषां गणिनां व्यवस्था सुत्रे वर्णिता । लोगसुद्दाग्दणं लोकानुवर्तिनां सुखे सूनां च यथेच्छया असंतजनसंसर्गः सुखादर शाहले निषिद्धः तत्र ये बन्ले स्वच्छया ते अच्छे आत्मेच्छा
पला न तेषां गणधरमर्यादा सूत्रे व्यावर्णिता । अथरा लोकसुखं नाम मृष्टाहार भोजनं यथाकामं मृदुशय्यासनं, मनोशे वेश्मनि घसने च तत्र रतानां विषयातुराणामित्यर्थः ।
आश्वासा
४
५०४