________________
भावार
ENDRA
BHRADESH
ववतओ बिहारो दमणणाणचरणसु कायवो ॥ कप्पाकप्पठिकाणं सवसिमणागदे मग्गे ॥ २८१ ।। रत्नत्रये विधालय बर्द्धमान प्रवर्तनम् ॥
कल्पाकल्पप्रवृत्तानां सर्वेषामागमिष्यति ।। २८२ ।। विजयोदया-गो विहारो फाययो वर्धमानविवारः कार्यः । क ? सव्येसि कप्पाकप्पडियाणं अणायदे मगगे सर्वेषां प्रवृत्तिनिवृत्तिस्थितानां मुक्तिमागें। प्रमत्तसंयताविगुणस्थानापेक्षया विचित्रो यतिधर्मः । दसणयदसामायिकादिविकल्पेन प्रवृतिधर्मपि विचित्ररूपः । तस्य सकलस्योपावानं सधैवामिायनेन । कोऽसौ मार्ग इत्याशंकायामाहसामान्येन सणणाणचरणेसु सम्यग्दर्शनशानचाणिषु चतुर्विकल्पगणोद्देशेनायमुपदेयाः ।
चतुर्विधगशमुहिश्योपदेशमाह
मूलारा-विहारो अनुपानं । कप्पाकप्पठिदाणं योग्यायोग्यवस्तुप्रवृत्तिनिवृत्तिनिष्ठितानां । युष्माकं युष्माभिः कर्तव्य इत्यर्थः । अणागदे मग्गे आगामिनि रत्नत्रये मार्ग इति समान्यस्य दर्शनेत्यादिना विशेषितत्वात् ॥ तथा चोक्तम
रत्नत्र्य विधातभ्य वर्धमान प्रवर्तनम् ॥
कल्पाकल्पप्रवृत्तानां सर्वेषामागमिष्यति अर्थ-प्रवृत्ति और निवृत्ति मार्ग में रहनेवाले मुनि और गृहस्थोंके आगामि रत्नत्रय मागम हे मुनिगण! आप उत्तरोत्तर वृद्धिंगत होने वाली प्रवृत्ति करो, तथा दर्शनाराधना. ज्ञानाराधना, और चारित्राराधनामें वृद्धिंगत होनेवाली प्रवृत्ति कगे.
प्रमत्त संयत्त, अप्रमत्त संयतादि गुणस्थानों की अपेक्षासे यतिधर्मक भी अनेक प्रकार होते है. और दर्शन, व्रत, सामायिक बगरह विकल्पोंसे गृहस्थका प्रवृत्तिधर्म भी अनेक प्रकारका है, गाथा 'सब्वेसि 'ऐसा पद है इससे प्रवृत्ति निवृत्त्यात्मक और विकल्पसहित गृहस्थधर्म और मुनिधर्मका संग्रह होता है.
४९०
१ बातगो इत्यत आरभ्य स्थिताना एतावत्सर्वता वाक्यपंक्तिः कपुस्तके नास्ति ।
.
. - .
.