________________
मूलाधा
४९२
विज्ञाय कालमा
समस्तं गणमात्मना ॥
आलोच्य सदृशं भिक्षु समर्थ गणधारणे ।। २७३ ॥
विजशोदा - कालं संभाविता आत्यतः आयुःस्थिति वित्रार्य सधणं सर्वगणं अनुदिसं च बालवाच । चाहरिय घ्याहस्य | सोमतिद्विकरणपलिगे सीस्येदिने, करणे, नक्षभे, बिल। मंगला शुभे देशे।
गणानुपालना स्वपदे अनुदिशः प्रतिष्ठाविधि गाधाद्वयेनाह -
महारा---कालं संभाविना आत्मन आयुः स्थिति बिचायें । बाहरिय आकार्य मंगळोगा शुभे । अर्थ -- अपनी आयु अभी कितनी रही है इसका विचार कर नदनंतर अपने शिष्य समुदायको और अपने स्थानमें जिसकी स्थापना की है ऐसे बाल आचार्यको बुलाकर सौम्यतिथि, करण, नक्षत्र और लग्न के समय शुभप्रदेश—
गच्छाशुपालनत्थं आहोइय अत्तगुणसमं भिक्खू ||
तो तम्म गणविसग्गं अप्पकहाए कुणदि घरी ॥ २७४ ॥
प्रदेशे पावनीभूसे वादनादिके दिने ॥
गणं निक्षिपते तंत्र स्वल्पां कृत्वा कथां सुधीः ॥ २७४ ॥
विजयोदयाच्छाकुपालपाश्थं गच्छानुपालनार्थे । आहोदय विद्यार्य । अन्तगुणसमें आत्मनो गुणैः समानं । भिष भिक्षु । तो ततः। सम्मि तस्मिन् । गणबिसगं गणत्यागं । अप्पकद्वार अल्पया कथया । कुणइ धीरो करोति धीरः । अन्ये तु वदंति अत्मनः कथयेति ।
मुलारा - आभोगिच चिचायें । अत्तगुणसमं आत्मगुणैः कृत्या समानं उच ज्ञानविज्ञानसंपन्नः स्वगुरोरभिसम्भतः ॥
facta धर्मशीलच यः सोऽईति गुरोः पदम् ॥
तो व्याहरणानंतरं । गणाविस गणत्यागं । अध्पकाए अल्पया कथया |
अर्थ -- अपने गुणके समान जिसके गुण हैं ऐसा वह बालाचार्य गच्छका पालन करनेके लिये योग्य है ऐसा विचार कर उसपर अपने गणको विसर्जित करते हैं अर्थात् अपना पद छोडकर संपूर्ण गणको चालाचार्यकेलिये छोड
ዳ
४९३