SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ मूलाराधना ४९० छिया दिशमुत्राप्यपायावद्यभावनैः ॥ संज्ञाश्वतो दुर्लश्यस्तिस्त्रासंगतों गतः ॥ ७ ॥ भावयेच्छुचिद्रूपं स्वात्मानं नित्यमुद्यतः ॥ रागादशत्रूणामनुपस्यै क्षयाय च ॥ ८ ॥ निश्वयात्सं विद्वानंदाद्व्यरूपं तदरम्यहम् ॥ ब्रह्मेति संतताभ्यासात्कश्चित्तमश्नुते ॥ ९॥ इत्थं कृत्वात्मसंस्कारं कर्शितांगकषायकः ॥ शिवाशधरसंस्तुत्य सूरिपूतः स्वमुद्धरेत् ॥ १० ॥ लापरानुपपद गुलाराधनादर्पणे पदप्रभयार्थप्रकाशीकरणप्रवणे आत्मसंस्का रस लेखनाविधिवि धाको नाम तृतीय आवासः समाप्तः ॥ अथ चतुर्थ आश्वासः । सुभावितमनाः शमी स्वसदृशाय पाल्येऽर्पिते ॥ कृलक्षमणशासनः परगगप्रवेशोद्यतः . सुमार्ग्य गुरुमुत्तमं विवित्रिदाहस्तेन यो । विशोधयति सत्पथं स पदमाप्तुमेवेप्सितम् ॥ १ ॥ अथ खाननंतर करणीयाचार्यकपरित्यागक्रमोपदेशार्थ गाथाचकमाचष्टे - मूढारा—योदुमित्यादि । जवेदि उपैति ठोकते । कोऽसौ कवपरियमो कृतसमाधिमरणपरिकरो मुनिः । के ? गणं स्वशिष्यं । किंविशिष्टः सन् । दुःखभारभीदो दुःखभाजनाच्छरीरात्रस्तः । कुतो हेतोः १ ततः इति शब्द हेर्थे । यतो गिलादि ग्लायति क्षीणइर्षो भवति । कोऽसौ १ कृतपरिकर्मा । किं कर्तुं ? बोद्धुं ध। किं तत् । इणं इदं देहं । किंविशिष्टं पब्बोढव्वं परित्यागाई । कृतः असुइमारोति दोषधातुमलमूलत्वादपवित्र मौदारिकत्वाद्धारभूतम् यतः आश्वासः 8 ४९०
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy