SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ मूलाराधना ४८९ सलेखनानंतर कार्यमुपदिशति बोढुं गिलादि देहं पञ्ञोढव्वमिणमसुचिनारोति ॥ तो स्वभारभादो कदमरियम्मो गणमुवेदि || २७१ ॥ न शक्नोम्यशुचि याज्यमिदं बोतुं महत्क्षणि || विचिन्त्येति वपुत्यक्तुं गणं याति कृतकियः ॥ २७९ ॥ विजयोदया - बोढुं गिलादि देदं शरीरोइनहरहितः । पन्चोढव्वं इणमसुरमारोति परित्यागार्द्धमिव अशुचिमारमूर्त शरीरमिति कृतचित्तः । पश्चादुःखभारभी दो दुःखभाजनाच्छरीराङ्गीतः । कयपरिकम्मो कृतसमाधिमरणपरिकरः । म शिष्यवृंदे। उवेदि ढोकते । अन्येषाँ पा 'बोदुं गिलामि देहं ' इति ते व्याख्यानयंति-शरीरं बोढुं अकृतादरोऽस्मि । ग्रन्योन्यमिणम सुइभाशेति परित्याज्यमिदं अशुचिभारभूतं शरीरमिति कृतनिश्चयः । अब नित्यस्मृत्यर्थं नवलोकानिमान्पठेत् ६२ पायान समाधिमृजये बाह्यतपसा से लिखेद्रपुः ॥ १ ॥ उदयोपायमुत्पत्सामुदयं च तुदत्सदा ॥ sarasveerयाणां तपस्तप्येत तत्ववित् ॥ २ ॥ क्रूरश्यायात्मनां भावकोधादीनां प्रवर्तिनः ॥ व्यक्रोधादिपाकस्य हेतुं द्रव्यार्थिकं त्यजेत् ॥ ३ ॥ उत्पित्सून्कोपहारवादी भेदविज्ञानसज्जितैः ॥ जयेत्क्षमाद्यैः संकेळशका | रतच्छक्तिशातनैः ॥ ४ ॥ पायानात्मानो स्थायनोदीपोतान् || तदोषभावनैभिंगाद्गुषयेनियादिभिः ॥ ५ ॥ निश्चिकित्सस्य कोपाथा वर्धमानान्यथामयम् ॥ वृत्तं दृष्टं च संहृत्य द्रापयंति भवामयम् ॥ ६ ॥ 11918 ४८९
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy