________________
मूलाराधना
आमा
१८७
विजयोत्या-तह वेब णोकसाया तथैव नोकषायाः तनूकर्तव्याः । परेणुषसमेण परेणोपशमेन । संझा, गारवाणि, अशुभाध लेश्याः, हास्यरत्यरतिशोकमयजुगुप्सास्त्रीपुरुषनपुसकवेदाः नोकषाया इत्युच्यते । माहारभयमैयुन परिग्रहाभिलाषाः संशाः । कटौ तीवाभिलायो, रसेषु, सुखच भारषशन उच्यते ॥
__ कपायधत्स्वाभ्रंशकरत्याविशेषान्नोकषायादीनामपि मुमुक्षोः सल्लेखनीयत्वमाख्याति
___ मूलारा-गोकसाया हास्यरत्यरतिशोकमय जुगुप्सास्त्रीवेदवेदनपुंसकवेदारुया नव । परेण उत्कृष्टेन । उसमेण उदयोन्मुख त्वनिग्रहलक्षणेन वैभाविकभायपृथग्भूनशुद्धस्यात्मभावनाप्रभवेन । साओ अनादिसंतत्या प्रवर्तमानाआहारभयमैथुनपरिग्रहाभिलापाः। असुहाओ फू लकपोतल-III
अर्थ-पायके समान हासादि नवनोकपायोंका भी उपशमन करना चाहिये. अर्थात् नो कषाय भी कृश करने चाहिये, आहार, भय, परिग्रह और मधुन इनमें अमिलापा करना यह संज्ञाका लक्षण दे. कृष्ण, नील और कापोत थे तीन अशुभ लेझ्यायें हैं. हास्य, रति, अरति, शोक, भय, जुगुप्सा, स्त्रीवेद, पुरुषवेद और नपुंसकवेद ये नउ नोकपाय हैं. ऋद्धिमें तीव्र अभिलाप होना, रसोंमें तीन अभिलाप होना और सुखमें आसक्ति होना इनको मारव कहते हैं, ये नोकणय, संज्ञा, लेश्या और मारव उत्पन्न होते ही इनको उत्कृष्ट उपशमके द्वारा कुश करना चाहिये.
-.- -.परिवाढिदोधाणो विगडसिराहारुपासुलिकडाहो । सल्लिहिदतणुसरीरो अज्झप्परदो हदि णिच्च ।। २६९ । वातावग्रहः साधुः प्रकटास्थिसिरादिकः ॥
सनूकृतसमस्तांगो भवत्यध्यात्मनिष्ठितः ॥ २६९ ।। विजयोदया-परिवह्निदोवधाणो परिवर्दिवावग्रहः अन्येषां पाठः परिवविवावधाणो परिवर्धिताषधानः। विथसिराहा पासुलिकडाहो प्रकटीभूना मइत्यः अल्पाच सिराः, पाश्र्वास्थिसंहतयः कटाक्षदेशाश्च यस्य । सल्लिहिदत. गुसरीरो सभ्यतनूतं शरीरं यस्य सः । अज्झम्परदो अध्यात्मध्यानं तन रतः। होइ भवति । णिच्चं नित्यं ।
कायक्लेशविशेषानुधानेन कृशतरीकृतशरीरोऽपि विशुदूपरिणामसंतत्या प्रवर्तभानो मुमुक्षुः संततं सद्धमान निष्ठितो भवति इति ऋषायसल्लेखनानुषिद्धकायसल्लेसनामाहास्यं गायाद्वयेनाह