________________
मूलारायना
आवासः
४८४
रागद्वेषयोः प्रशमोपायमाहमूलाग-स्पष्टम । रागद्वेषोंका प्रशमन करनेका उपाय कहनेकलिये यह गाथा कहते हैं
अर्थ-राग और षको उत्पन्न करनेवाले जो कोई परिग्रह है उनका त्याग करनेवाला मुनि निःसंग होकर उन रागद्वेषोंको जीतता ही है. अर्थात परिग्रहका त्याग कर निःसंग बनना यह रागद्वेषांको जीतनेका उपाय है.
DADAau
NAT
एवमुदयमुपयाति कथायाग्निः सत्यमपकारं करोत्ये उपशांति नेतव्य इत्येतद्भाधात्रयोदाहरणेनोच्यते-...
पडिचोदणासहणवायखुभिदपडिवयणइंधणाइको । चंडो ह कसायग्गी सहसा संपडिजले जाहि ॥२६५ ॥ बामासहिनामसारित: कोपपावकः ॥
उदति सहसा चडो भूरिप्रत्युत्तरेन्धनः ।। २६५ ।। विजयोट्या---एडियोरणा प्रनिचोदनायाः असहनमेव यानः तेनाभितः, प्रतिबचनेघनैरिदः करः कपश्याग्निः सहसा प्रज्वलति ।
एवं क्रोधादीनां निर्जरोपायमुपदिश्ये दानी क्रोदस्य स्वार्थ भ्रंशकरत्वप्रकाशनद्वारे तरकायाणामध्यपाय भूग्यिछना उपदेष्टुं तम्ययोदोरणा विजयात्रणाय ....
नूलारा- पीपादि:--प्रबिपोरनारदनवानभितानिब पर्ने घनेडः । प्रतिचोदना शिव्यायाविहितप्रचुनिमित वारणार्थ गुरोः शिक्षादचने सति प्रतिकूलना, स्यानहनमनपणं गुरुगा, तदेव यस्तोन क्षुभितः मधुभिको गुरोर्मनलि कोपाभिः । तदनंतरं प्रति वचनं, पुनर्गुमला शिवपन मति प्रतिकूल वचनं तदवेचनं ने दो दीप्तः । अथवा प्रतिबोदना. गुरुणा शिष्यस्व शिक्षापणं, तस्यासहनमम शिष्यण, नदेव वानम्तेन भुभित; ततः प्रतिवचनं पुन: शिष्यम्ब गुरुणा शि आपणं तदेवधन तमेद्धो दीपः शिष्यस्य मनसि कोपानिः । चंडो रौंद्रः प्रत्याख्यानापरणोऽननानुबंधी का। संपजलेज्यहि संप्रज्वलेत् । तथा चोक्तम्
५८५