________________
मलाराधना
মাখা
कपायोंका उपशम करेगी वही वस्तु आश्रय करने योग्य है. जिस वस्तुका आश्रय करनेसे कषायोंका उपशम होगा उसी वस्तुका आश्रय करना चाहिये.
४८२
--
का
जइ कहधि कसायग्गी समुट्ठिदो होज्ज विज्झवेदब्बो ॥ रागसप्पत्ती विज्झादि ह परिहरंतस्स ॥ २६३ ।। यद्यदति पायाग्निविध्यातव्यस्तदा लघुः ।।
शाम्यन्ति खिला दोषाः शामिते तत्र तत्वतः ॥ २१३॥ विजयोदया--जा करवि फसायग्गी यदि कथंचित्कायाग्निः । समुष्टिदो होज्ज समुत्थितो भवेत् । विज्झधेयो विध्यापयितव्यारागद्दोसुप्यत्ती रागद्वेषयोरपति चिजहादिहु खुशाम्यत्येष। परिहरंतस्ल परिबरतः। करायाठि प्रशान्ति नीयते । तदोषापेक्षणन नीचजनसांगणाभियं ददति ! योनमाद्विम्पादकमेति । रज व चनुषो रागमानयति महासमीरण इच तर्नु पयति । सुरापानमिव यत्किचिनिगदयति । प्राविष्टग्रह व यत्किचन कारयति । समीचीनशानलोचनं महिनयति 1 वर्शनधनमुत्पाटयति । चारित्रसरः शोषयति । तर-पल्लवं भस्मयति । अशुभमकतिलता स्थिरयति । शुभकर्मफल घिर.सपति । प्रत्यनमनोमलं दौकपति । हृदयं कठिनयति । प्राणभृतो घातयति ।
भारतीमसत्या प्रवर्तयति । गुरूनपि गुणान्लंघयति । यशोधनं नाशयति । पराजपचादयति । महतोऽपि गुणानस्थ गयति । मंत्रीमुन्मूलयति । छतमप्युपकारं विस्मारयति । अपकारमध्यापयति । महन्ति नरकगर्ने पातयति । दुःखापर्ने निमः ज्जयतीत्यनेफानर्धावत्यभावनया।
मूलारा--विमादि लु शाम्यत्येव । परिदरंतस्स तदोषभावनन्या कषायांस्त्यजतः । तद्भावना यथा-कथायो इवयं दद्दति, मुखं विरूपयति । चक्षुषो रागमानयति । तनु कंपयति । यत्किचन मापयति । यद्वा तहा कारयति । सम्यगज्ञान मलिनयति | दर्शनमुन्मूलयति । चारित्रं चूर्णयति । तपः क्षपयति । अशुभप्रकृतिलता स्थिरयति । शुभकर्मफल विरसयति । प्रत्यग्रमनोमल दोकयति । हृदयं कठिनयति । प्राणभृतो घातयचि । भारती वितथयति । गुरूनपि गुणान लंघयति । यशो नाशयति । परानपयादग्रति । महतोऽपि गुणान्स्थगवत्ति । मैत्रीमुत्तनति । कृतमप्युपकारं विस्मरयति अपकारमध्यापयति । दुःखार्णवे निमजवतीति ।।
____ अर्थ- यदि किसी प्रकारसे कषायाम्नि भभक कर उटेगी तो उसका उपशम करना चाहिये. जो
Aler
J