SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ वृकाराश्ना ४८० शुभपरिणामप्रवाहसेन चतुष्कयासलेखना कृता भवति तनूकरणे उपायं प्रतिपक्षपरिणामचतुष्कं कथयति- यमिवाय सामान्येन चतुर्णामपि कषयाणां कोघं खमाए माणं च महत्रेणाज्जवं च मायं च ॥ संतोषेण य लोहं जिणदु ख चत्तारि वि कसाए ।। २६० || जेतव्यः क्षमया कोधी मानो मार्दवसंपदा ॥ आर्जवेन सदा माया लोभः संतोषयोगतः ॥ २६० ॥ विजयोदया को समायेत्यादिना कपायविनाशने उपायस्तदुत्पत्तिश्यागः । संवेगवैराग्यदद्यादमतत्वज्ञानसंस्कारादिशुभ परिणामावृतेन कषायसल्लेखना कृता भवति इत्यभिधाय कोधादीनां प्रत्येकं कृशीकरणोपायं प्रतिपक्षपरिणाममाचष्टे । मूलारा - जिणदि स्त्रनिमित्तवशादुद्यतः कोपादीन्क्षमादिभावना कूरत्वादिफलदानशक्तिरहितान् करोति ॥ शुभपरिणामोंके प्रवाहमें जो मुनि अवगाहन करता है उसको कषायसल्लेखना का लाभ होता है इस विषय का खुलासा किया. अब क्रोधादि चार कपायोंको क्षीण करनेके उपायभूत चार प्रतिपक्षरूप परिणामोंका वर्णन करते है अर्थ – हे क्षपक मुने ! तुम क्षमारूपी परिणामों से क्रोधको, मार्दवगुणसे मानकषायको आर्जव गुणके द्वारा मायाको और संतोषके महारेसे लोमकपायको इस तरह चार कपायोंको जीतो. उत्पद्यमानो हि कयों वृद्धिमुपैतीति कथपति कोहरस य माणस य मायालोभाण सो ण एदि वसं ॥ जो ताण कसायाणं उप्पत्ति नेव वज्जेइ ॥ २६१ ॥ चतुर्णां स कषायाणां न वशं याति शुद्धधीः ॥ उत्पत्तिस्त्यज्यते तेषां सर्वदा येन सत्वतः ॥ २६१ ॥ शाबास ४८०
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy