SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासा वर्षचतुष्टयं । यत्किचिद्भक्त्वा । विगडी णिज्जहित्ता रसादीक्षीरादीम्परित्यज्य | अत्तारियर्षचतुष्टयं । पुणो वि पुनरपि। सोसेधि तनूकरोति तनुम् । द्वादशसु वर्षेषु सडेखनाया इतिकर्तव्यताक्रम गाथादयेन दर्शयति मूलारा-जोगहि कायम्लेशैः । विचित्तेहि विचिरनिय रित्यर्थः । विगलि शीरादिरसान । णिज्जूहित्ता निःशेपेण त्यक्त्वा । सोसेदि झोपयति कृशीकरोति शरीरमिति शेपः । अन्ये भोसेदि इति पठित्वा नयतीन्यर्थ व्याचकः ।। इस बारा वर्षप्रमाण कालम मल्लखनाका कर्तव्यक्रम कैसा होता है उसका वर्णन आचार्य करते हैं-- अर्थ- अनेक प्रकारके कायक्लेशद्वारा वह क्षपक पहिले चार वर्ष व्यतीत करता है. अर्थात् पहिले चार वोंमें कायक्लेशका एक ही प्रकार नहीं रहता है. चार वर्ष समाप्त होनेपर आगेके चार वर्षों में वह क्षपक द्ध, दही, गुड, धी वगैरह रसोंका त्याग करके पुनः शरीरको कृश करता है, इस तरह आठ वर्ष व्यतीत होते हैं, आयंबिलाणिब्वियडीहिं दोणि आयंबिलेण एकं च ।। अहं णादिविगढहिं अदो अर्द्ध विग?हिं ॥ २५४ ॥ आचाम्लरसहानिभ्यां वर्षे द्वे नयते यतिः ।। आचाम्लेन विशुद्धन वर्षमेकं महामनाः ॥ २५४ ॥ पग्मासीमप्रकृष्टन प्रकृतेन समाधय ।। षण्मासी नयने धीरः कायक्लेशेन शुद्धधीः ।। २५५ ।। विजयोदया-भायंबिलणिबियडीहि आचारलेन मिर्चिकत्या च । दोषिण वर्षय क्षपयति । आयंबिलेण आचाम्लेनय 1 एकं च पर्क वर्ष । अखं अवशिष्टस्य यर्पस्य पण्मासान् । मादिचिगदि अत्यनुत्कृष्टस्तपोभिः कशयति । अदो असं चिकहिं अतः परं पण्मासान उत्पम्पोमिः। मूलारा-आगनिसगिविगहीहि आनाम्ल बांजिकाहारः । निकितिः रराच्यंजना दिवार्जितमव्यतिकीर्णोदमादिभो जनम | अद्धं द्वादशस्य वर्षस्य अर्थ पण्मासानित्यर्थः । नादिनिंगठेहि नान्युत्कृस्तपोभिः । कक्षायति शरीरमिनि शेष: विकतहि उत्सऐः। अर्थ-आचाम्ल अर्थात कांजीका भोजन करना और णिवियडी जिससे भोजनमें स्वाद उत्पन्न होता है
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy