________________
आश्वासः
मूलाराना
४७४
भक्तपल्याण्यानस्यास्य वर्ण्यमानस्य क्रियत्काल इत्यत्रोत्तरं आह
उकस्सएण भत्तपइण्णाकालो जिणेहिं णिदिट्टो । कालम्मि संपहुत्ते बारसवरिसाणि पुण्णाणि ॥ २५२ ।। कालो द्वादशवर्षाणि काले सति महीयसि ॥
भलत्यागस्य पूर्णानि प्रकृष्टः कथितो जिनः।। २५२॥ विजयोदया-उक्करसपण उत्कर्षेण । भक्तपदण्णाकालो भक्तप्रन्याख्यानकालः । जिणेहिं णिदिवो जिननिर्दिष्टः। कालमि काले । संपत्ते महति सति । पारसवारसाण संपूर्णद्वादशवपमाषाम् ॥
मति जीविसकाले संभाव्यमाने सति भक्तप्रत्याख्यानस्योत्कर्षण कियान काल इत्यत्राह--
मूलारा-कालंमि काले अर्थाजीवितस्व । संपहुत्ते महति मति । अन्य संभवन्त इति पठित्वा संभवति सतीत्यर्थ व्याचख्युः ।।
जिसका वर्णन चल रहा है ऐसे भक्त प्रत्याख्यान विधीका काल कितना है इस प्रश्नका आचार्य उत्तर कहते हैं
अर्थ- आयुष्य काल अधिक होनेपर भक्त प्रतिज्ञाका अर्थात् भक्तप्रत्याख्यानका उत्कृष्ट कालप्रमाण जिनेंद्र भगवानने बारा वर्ष प्रमाण कहा है.
उक्तषु हादशवर्षषु एवं कर्तव्यमिति क्रम सम्पनाया दर्शयति
जोगेहि बिचित्तेहिं दु खवेइ संवच्छराणि चत्तारे ॥ वियडी णिज्जूहित्ता चत्तारि पुणो बि सोसेदि ॥ २५३ ॥ विचिः संलिखित्यंगं योगर्षचतुष्टयम् ॥
समस्तरसमाक्षेण परं वर्षचतुष्टयम् ॥ २५३ ॥ विजयोदया-जोगेहि कायशः । विचित्तेहिं तु विचिरनियतैः । स्वधेदि भपयति । संघरहराणि चत्तारि।
Prera