________________
मूलारावना
४७३
शरीरस लेखमोपायोत्कृष्टमाचाम्लाशनमित्युकं तरकीङगिति चोदिते आहमदसमदुबालसेहि भचेहिं अविकहिं ॥
मिदलहुगं आहारं करेदि आयंबिलं बहुसो || २५१ ॥ भारतं ॥
गृह्णाति मितमाहारमाचाम्लं बहुशः पुनः ॥ २५१ ॥
विजयोदया—छठ्ठठ्ठमदसमदुबालसेहि मत्तेहिं अदिविकहिं द्विचिचतुःपंच दिनोपवासैः उत्कृः। मिदलडुगं आहारं करेदि । परिमितं लध्याहारं करोति । आर्यचिलं आचाम्लं । बहुसो बहुशः ।
I
मूलारा - छत्यादि — द्वित्रिचतुःपंच दिनोपवासैः | अदिविकहिं उत्कृष्टः । वियदिअहिं इति पाठे विशेपानिकः । मिदलढुगं । परिभिनं लघु गुणेन । आर्यबिलं कांजिकाहारं । इदमच तात्पर्य पापवारविलमि शः कांजिकाहारी करोनि कममाचक्षते । तथा खोकं -- पष्ठाप्रमादिभक्तैरतिशयवद्भिर्बली हि सुजानः ॥ मिमाहारविधि विधात्यानं बहुशः ||
अपि च- पष्ठाष्टमादिभिश्चिरूप सैरतंद्रितः ||
तथा
६०
गृहति मिश्रमाहारमाचाम् बहुशः पुनः ॥
-समोऽथ पष्ठाष्टमर्कैस्तपोधस्ततो विप्रैर्दशः शमात्मकः ॥ तथा लघु द्वादशश्व सेवते मितं मुद्दा चाम्लमनाषिलो लघुः ॥
आचाम्लभोजन करना यह शरीरसल्लेखनाका उत्कृष्ट उपाय है ऐसा पूर्व गाथामें कहा हैं. अब उसका विधि बतलाते हैं ---
अर्थ- दोन दिनका उपवास, तीन दिनका उपवास, चार दिनका उपवास, पांच दिनका उपवास ऐसे उत्कृष्ट उपवास होनेके अनंतर मित और हलका ऐसा कांजीभोजन ही क्षपक बहुशः करता है.
माश्वास
३
४७