________________
मूलाराधना
आश्वास
१७०
आहारगोचरैरुन नाकारैरवग्रहः ।।
मुमुक्षुः संलिम्वत्यंग संयमस्याचिराधकम् ॥ २४८ ॥ भिजयोदया-विविवाहि नानाप्रकारैः । पसणाहिं य भोजनः रसवर्जितैरन्यपः शुष्कराचाम्लैः । अबग्गाह मामा कारवाह..
रोल मा रायो संयम द्विप्रकारं अविनाशयन् । जहावलं स्वबलानतिवृत्या देई तनूकरोति।
मूलारा-विविधाहिं अरसबिरसाल्पाकाचाग्लादिमिः । एसणाहिं आहारैः । अवग्गहेहिं नियः । आहारगोचरैः ।।
अर्थ-नाना प्रकार रसवर्जित, अल्प. रूक्ष, एसे आचाम्ल भोजनोंमे अपने सामर्थ्यके अनुसार क्षपक मुनि देहको कृश करते है. नाना प्रकारके उग्र नियमोंकी प्रतिज्ञा लेकर इंद्रियसंयम और प्राणिसंयमकी वराधना नहीं करता हुआ स्वशक्तीके अनुसार क्षपक देइको धीषण करते हैं.
।
HAMIRP
संदि आउगे सदि बले जाओ विविधाओ भिक्खुपडिमाओ॥ ताओ बि ण बाधते जहाबलं सल्लिहंतस्स ॥ २४९ ॥
या भिक्षुपतिमाश्चित्रा बले सति च जीविते ।।
पीडयन्ति न ताः कायं संलिस्वन्तं यथावलम् ।। २४९ ।। विजयोदया-सदि बाउगे आयुपि सति । सदि पले सति बले। जागो याः । विविद्वामो विचिवाः । निवखु. पडिमाओ भिक्षुप्रतिमाः । ताओ बि ताश्च । ण याधते न पीडा जनयंति महती । कस्य ? जहावलं सलिईतरस यथावल तनूवर्चतः । प्रारब्धमहालेशस्य योगभंग संक्शश्व महान् जायते इति भाषः।
मूलारा--" बाधते न पीडा जनयंनि । जहाचलं यथायलं बलं विना मलखनो कुर्वतः प्रारब्धमहाकले शस्य योगभंग: सक्लेशश्च महान जायते इति भावः । भिक्षु प्रतिमा इमाः।
१ सदि आउगे इति गाथास अनंतरं माखिय टुय तिय ' इत्यादिरूपा गाथा मूलाराधनादपणे स. टोकाऽस्ति परमन्त्र सा गाथा तट्टी का च अपराजित सूरिया नोलिखिता।
१७०