________________
कम कम करते हैं. अथवा सर्वथा चढते हुवे तपोंसे चे आहारका प्रमरण कम करते करते देहकी सल्लेखना करते हैं. ।
मूलाराधना
प्रावासा
प्रकारांतरेण सल्लेम्रनोपायमाच
अणुपुवेणाहारं संवतो य सल्लिहइदेहं ॥ दिवसुग्गहिएण तवेण चात्रि सल्लेहणं कुणइ ॥ २४७ ॥ प्रमेण संलिग्वत्यंगमाहारं बर्वयन्यतिः ॥
प्रत्यहं वा गृहीतन नपसा विधिकोविदः॥ २७॥ विजयोदया-अणुपुवेग क्रमेण | आहार संबईतो य आहार न्यूनविन्या । सल्लिहइ देहं तनूकरोति। दिघसुग्गहिंगेण तरेण चाथि पकैकविन प्रतिगृहीतेन तपसा च, एकस्मिन्निनेऽनशन, पकस्मिन्दिने वृत्तिपरिसंख्यानं इति । सल्लेहण कुणइ सलेखनां करोति ।
मूलारा-अणुपुठवण क्रोग । संवर्द्धनो हासयित्वा दिवसग्गहिदेण । एकदिनं प्रतिगृहीतेन । एकस्मिन्दिनेऽनशन कस्मिन्वृत्तिपरिसंख्यानं इति । अथवा संवतो न्यूनयन क्रमेणाहार ऋशयनि शरीरं । प्रतिदिनगृहीतेन तपसा वा सन्लखां करोति इति व्याख्यगम । या हास्य भित्रकमा योजना । नोन.---
क्रमेण संलिखत्यंगं आहारं खर्वयन्यतिः ।।
प्रत्वह चा गृहीतेन तपसा विधिकोंविदः ॥ अन्य प्रकारसे सल्लेखनाका उपाय कहते है
अर्थ - क्रमसे आहार कमी करते करते क्षपक अपना देह कुश करता है. दररोज जिसका नियम किया है ऐसे तपश्चरणसे अर्थात् एक दिन अनशन, दुसरे दिन वृत्तिपरिसंख्यान इस क्रमसे क्षपक सल्लेखना करता है-- अपना देह कुश करता है.
विविहाहिं एसणाहि य अअग्गहेहिं विविहेहिं उग्गेहि ॥ संजममविराहिती जहाबलं सल्लिहइ देहं ॥ २१८ ॥