________________
मूलागवना
आश्वा
देहस्स लाघवं गेहलुहर्ण उवसमो तहा परमो ॥ जवणाहारो संतोसदा य जहसंभत्रेण गुणा ॥ २४ ॥ संतोषः संयमो देहलाघवं शमवर्द्धनम् ।।
तपसः क्रियमाणस्य गुणाः सन्ति यथायथम् ॥ १४५६ विजयोदया-देहस्स लाघवं शरीरस्य लाघवगुणो वाद्येन तपसा मचति । लघुशरीरस्य आवश्यकप्रिया सुकरा भवन्ति । स्वाध्यायभ्याने चालेशसंपा। भवतः । णेहस्स एणं शरीरमेहविनाशनं स गुणः । शरीरस्नेहादेव जनोऽसंयमे प्रवर्तते । शरीरमेवानर्थ हेतुरिति तपोऽपि न करोति । तेनाहितः शरीरकोहो विनाशितो भवति । उयसमो तद्दा परमो तथा घोफएघोषशमो भवति रावादे कर मरलि वर्तमानस्य । किनमम रागेण उपत्यकारिणा । सति रागे हि नवकर्मयचो जायते। चिरंतनकर्मरसोपवणं च । सति चेत्थ मदीय क्शो निकलो मयेदिति मग प्रणिधानादुपशमः । जवणाहागेपरिमिताहारता इति केचिवाचक्षते । तप च गुणो नीरोगतादिक। तथा चामिताशिमा पाइगुणा भजते । अपरे शरीरस्थिति मात्रतुराहार: जवणाहारवादः शरीरधारयः इति स्थिताः।
मूलारा-लापर्य स्वाध्यायादिक्रियासौकर्यकारि लघुत्वं । हलणं देह स्नेहाद्धि जनम्य असंयमे प्रवृत्तिः । देहबाधाहतुरिदमिति सपस्यपि न प्रवर्तते । नेनाहित्यादेहे नेहस्य विनाशनं । देहस्नेहाद्विरतस्य संयमो गुणः परमः । रागे हि नवाकर्मबंधश्चिरंतन मरसोपहणं च स्याद्रागानुपदचारी च द्वेषः । एवं च सत्ययं शो निष्फल इति मनःप्रणिधानातुत्कृष्टः । जवणादारो परिमिताहारता नाचारोग्यादिगुणः । शरीरस्थितिमात्रनेतराहागे बासौ। संतोसदा संतोषः। जहसंभवेण अनशनादीनां वाखापोभेदानां यो येन संभवति स तेन व्याख्येय इति भावः ।
अर्थ-तपश्चरणसे देह में लाघव गुण प्राप्त होता है. अर्थात शरीरमें तपस भारीपना नष्ट होता है जिससे आवश्यकादि क्रिया सुकर होती है, स्वाध्याय और ध्यान क्लसके बिना किये जाते है. तपक आचरणसे शरीरस्नेह नष्ट होता है. शरीरके स्नेहसे लोक असंयममें प्रवृत्त होते हैं. वह शरीर अनधका कारग है. इसके स्नेहमें लीन होकर तपको छोड बैठते है. मुनि दुष्कर तपमें प्रवृत्त होनेसे उनके रागादि दोयों का उपशम होता है. मुनि मनमें ऐसा विचार करते हैं- यह सग भात्र उपद्रव करनेवाला है. यह रागभाव आत्मामें नवीन कर्मका चंध उत्पन्न करता है. और पूर्वकर्मके रसमें वृद्धि करता है. यदि मैं रागभावको मनमें आश्रय दंगा तो मेरा तपश्चरण व्यर्थ होगा. ऐसा विचार करके रागभावको
THE