________________
आश्वास
मूलाराधना
सहित च रसविशिष्ट हो तो भी उसमेंसे आहार त्याग करनेवालेका आदर नष्ट होता है. क्षीरादिकका जिसने त्याग किया है उस मुनीका क्षीरादिकमें आदरभाव नष्ट होता है.
DIHERE
कदजोगदादमणं आहारणिरासदा अगिही य॥ लाभालामे समदा तितिक्त्रण बंभचेरस्स ।। २४० ॥ आहारवर्वता दांतिः समस्तत्यागयोग्यता ।।
गोपनं ब्रह्ममर्यस्थ लाभालाभसमानता || २४१॥ विजयोदया-कदजोगदा सर्चत्यागमय पश्चाङ्गाविनः । योगश्च कृतो भवति त्रासान तपसा । आदमणं या- त्मनो दमने आहारे सुख च योऽनुरागस्तस्य प्रशमनात् । आहारणिगसदा आहारे नैराशो संपादितं प्रतिदिन आहारगताशापरित्यागाभ्यासात् । सर्वकालेऽपि सुकरा भवत्याहारतिराशतेति भावः । अगिही य अगृद्धिश्च अलंपटता च 1 छ? आहारे । न याद्वारे दिमाभलन्ध्या तं ग्यजति । लाभालाभ समया लाभालामयोः समता । लाभे च सत्याहारस्प हाकरणात् । अलामे च नथाकोपान । यः स्वयमच लन्धमगि त्यति स कथमित परेपामदाने दुर्मनीभवति । नितिपत्रणं बंभरस्स ब्रहाचर्य च सो भवति । रसवदाहारत्यागादभिनव ऽसति शुक्रसंचय अनशने व सचितप्रलय सतिन स्त्रीष्वनुरागो भवति इति भावः । तथा गलिताकाणां पुंसां वैमुख्य अंगनासु प्रतीतमेव ॥
मूलारा-कदजोगवा कृता योग्या परिफर्म सर्वाहारत्यागस्य पश्चाद्धाविनोऽभ्यासो येनासौ कृतयोग्यस्तस्य भावः कृतयोग्यता । कृतकरणीयता बाधेन तपसा स्यात् । आददमणं आत्मनो दमनं आहारे सुखे बानुरागप्रशमनार्पखंडनं । आहारणिरासदा प्रतिदिन आहाराशानिरासाभ्यासारसर्वस्वागकालेऽपि ताडासमुच्छेदः सुकर: स्यादिति भावः । अगिद्धी अलांपामाहारे । न थाहारे गृद्धिमांसध्या ते त्यजति । समदा आहारस्य लाभे हर्षस्याकरणादलामे च रोवस्य । यो हि स्वयमेव लब्धमपि त्यजति स कथाभिव परेषामदाने दुर्भनीभवति । दाने वा दृष्यति । तितिक्षणं दृष्याहारत्यागेनाभिनवस्य रेवसोऽसंचयनात् । अनशनेन च संचितस्व संहरणात् । स्त्रीधनुरागानुद्भवात् प्रतीतमेव च गलितरेतसा पुंसो स्त्रीषु वैगुख्यम् ।
अर्थ-मरण कालमें जो संपूर्ण आहारोंका त्याग करना पडता है उसका अभ्यास वाद्य उपके आचरण से होता है. इन तपोंसे आत्मदमन नामका गुण प्राप्त होता है. अर्थात् आहारमें और सुख में जो प्रेम उत्पन्न होता