________________
मूलाराधना
आधार
TATATANE
दुक्खं च भाविदं होदि अप्पडिबद्धो य देहरससुक्खे । मुसमूरिया कसाया बिसएसु अणायरो होदि ॥ २३९ ॥ रसदेहसुबानास्था जायते दुःखभावना ।।
प्रमईनं कषायाणामिंद्रियार्थेष्यनादरः ॥ २४ ॥ विजयोदया-दुःखं च भाषियं छोर पु च भाषितं भवति । दुभावना च कथमुपयोगिनी असंक्लेशेन दुससहने कर्मनिर्जरा जायते । क्रमेण च जायमाना निर्जरा निरवशेषस्य कर्मापायस्योपाय इत्येवमुपयोगिनी इति मन्यते। अपि चासकहावितःस्रो निश्चलो भवति इति । ध्याने सम्पडिबद्धो यहोर अप्रतिबद्धध भवति । देहरससोक्ने शरीररस सौख्ये । पतेषु त्रिषु प्रतिबद्धता समाधेर्थिनः स निरस्तो भवतीति भाषः । मुसुमूरिदा कसाया उम्मृदिताः कषायाः भवन्ति । कथं अनशनादिना कषायनिग्रहः कतो भवसि ? क्षमामार्दवार्जवसंतोषमाधनादिप्रतिपक्षभूता घिनाशयन्ति कषायाग्नेसियालयस् अयमभिप्रायः - शमायलाभ, स्वल्पलाम, मयोभनानां वा लामे फ्रोधकपाय उत्पद्यते। तथा प्रचुरलाभाद्रसद्भिक्षालाभाध लब्धिमानहमेवेति मानकषायः। अस्मदीय भिक्षागृहं यथान्ये न जानति तथा प्रविशामीति चिता मायाकषायः। अशने रसे प्राचुर्यविशिष्ट वासक्तिलाभकषायः । तथा बसत्यप्रवाने कोपः, तल्लामे च मानकषायः साम्पत् । अन्येऽप्यागरछंतीति न मम बसतेरस्त्यवकाशश्वाति वचनान्मायाफपायः। अहमस्य स्वामीति लोभः । इत्थं कपायनिमितवस्तुत्यागास कषायाणामषसरः इति । विसामु चिपयेषु स्पर्शनादिषु । अणावरो होइ अनादरो भवति औदासीन्य जायते । तदीदासीन्यात् तदादरनिमित्तं कर्मसंवरो भवतीति भावः । अशनस्य हिशुक्काविरूपेषु मृदुस्पर्श, सौगंधे, रसे या दरस्त्यक्तो भवति अशनं त्यजता ! तथा क्षीरादिकमपि त्यजता क्षीरादिरूपेषु।
मूलारा- अमक्लेशन हि दुःखसहने शुभकर्म संघरनिर्जरे स्याता, कमेण मुक्तिश्च भाक्तिदुःखस्य च ध्याने निश्चलता स्यात् इति मन्यसे । अपडिबंधो देहे रसे सौख्ये यानासक्ति: स्यात्ततश्च समाधिविनो न स्यात् । मुसुमूरिदा दलिताः । श्यक्रोधासादयनिमित्तस्य अशनादिवस्तुनस्त्यागाद्वायतपसा करवादिलक्षणभावक्रोधादयो निरुभ्यंते तीदगुन्यो । यन्तुतस्तु अभाभिावनारकोधादिनिग्रहः स्यान । अयमभिप्रायोऽत्र आशनादरलाभे म्वल्पम्याशोभनस्य वा लाभे कोश्च उत्पश्यने । तथा प्रचुरम्य विचित्ररसस्य वा लामालब्धिमानहमति नानो जायते । मदिक्षागृहं यथान्ये न जानन्ति तथा प्रविशामि इति चिंतया माया समुद्भबति । अशनादौ विशिष्टे आसक्तेलोभः संभवतीति । तथा वसते र प्रदाने कोषस्तहाभे प्राम्यन्मानोऽन्येप्यागच्छन्तीति न मे वसतिरस्त्यषकाशो वा नेति वचनान्माया। अहमस्याः स्वामीति
STATERISTOTRATHISARTANTRIBES