SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ सूत्राराधन ४५६ यतिना निर्जरार्थिना एवंभूतं तपोनुमेयं इति कथयति । सो नाम बाहिरतवो जेण मणो दुक्कडं ण उट्ठेदि ॥ जेन च राष्ढा जाय जेय जोगा ण हायति ॥ २३६ ॥ तत्तपोभिमतं याचं मनो येन न दुष्यति ॥ योगा येन न दीयते येन श्रद्धा प्रवर्तते ॥ २३७ ॥ विजयोदया सो णाम चाहियो तनाव वा नपः । किं ? जेण मणो उनि तपसा विवा मनोप्रति नोत्तिष्ठते । जेण य सहा जायदि येन किमान तपसा तपस्य ध्यंतरे श्रद्धा जायते । ण य जोगर प हाति येन च क्रियमाणेन पूर्वगृहीता योगा न हीयेते । तत्तथाभूतं तपोऽयमिति यावत् । यदिना निर्जरार्थिना एवं भूतं तपोऽनुप्रेयमिति कथयति मूलरा दुकाडंग उद्भेदि दुष्कृतं प्रति नोट सट्टा श्रद्धा तपस्याभ्यंतरे रुचिः | जोगा पूर्वगृहीवाशेषाः । निर्जराकी इच्छा रखनेवाले मुनिवर्यको जो तप करना योग्य है उसका वर्णन करते हैं अर्थ -- जिस तपके आचरणले मन दुष्कर्म के प्रति प्रवृत्त नहीं होता है तथा जिसके आचरण अभ्यंतर प्रायवित्तादि तपोमें श्रद्धा होती है. जिसके आचरण से पूर्वके धारण किये हुए व्रतविशेषोंका नाश नहीं होता है उसी तपका अनुष्ठान करना योग्य है. चाहिस्तवेण होदि हु सव्वा सुहसीलदा परिचत्ता ॥ सलिहिदं च सरीरं विदो अप्पा य संवेगे ॥ २३७ ॥ थालेन तपसा सर्वा निरस्ताः सुखवासनाः ॥ सम्यकूननूकृतो देहः स्वः संवेगऽधिरोपितः ॥ २३८ ॥ furererrysनुष्टाने गुणं कथयन्युत्तरेः सूत्रेः । वाहिरवे घालेन तपसा हेतुभूतेन । सव्वा गुह सीलदा परिचत्ता होदि मर्या सुखशीलता परित्यक्ता भवति । सुखभावना रागं जनयति । रागः स्वयं च कर्मधहो चानयति । श्रधः कर्मस्थितिहेतुः सत्रमश्रचिरस्ता भवति इति मन्यते । सलिदिदं च शरीरं भवति । शरीरं दुःखनिमित्तं 10000 भवड ४५६
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy