________________
मूलाराधना
४५६
३ आत्मनो गृहार्थमानीतैः काष्ठादिभिः सह प्रमणार्थमानीतेनाल्पेन मिश्रता यत्र गृहे उत्पृतिक । ४ पापंडिना गृहस्थानां वा सम्बन्धित्वेन क्रियमाणे गुहे पश्चात्सयतानुद्दिश्य काष्ठादिमिश्रणेन निष्पादितं वेश्म मिश्र । ५ स्वार्थमेव कृत संयतार्थमिद इति स्थापितं ठविद। ६ यक्षनागमान्याकुलदेवताद्यर्थं कृतं गृहं तेभ्यश्च यथास्वं दत्तं, तहत्तावशिष्टं यतिभ्यो दीयमानं बलिरित्युच्यते । ७ संयता इयद्भिर्दिनैरागमिष्यन्ति, तत्प्रवेशदिने गृहसंस्कार सकलं करिष्याम इनि चेतसि कृत्वा यत्मस्कारितं वेश्म तत्वावधिदं । समारोथेन गृहसरकारकालापहास कृत्वा या संस्कारिता वसतिः ।। ८ यद्गृहं अंधकारबहुलं स्त्र प्रकाशसंपादनाय यवीनां छिद्रीकृतकुच्चमपाकृतफलकं विन्यस्तप्रदीपक वा नयादुष्कारप । ९ गवादिना वा मन्वितेन, गुडदिना वा अवितेत येण, विद्यमित्रादिवानन पा भाषन कीतं कीदगिन्युच्यने । अल्पमणं कृत्वा मवृद्धिकमबुद्धिकं वा संयनार्थ गहीनं पामिना । ११ गहे निउनु भवान् गृह यनिभ्यः प्रयच्छेति गृहीत परिय: ।। १२ । फुटीकटकादिक स्वार्थनिप्पन्नमेव संवताधमानानं तदभिहडं । तच्च दूरदेशा दानीतमाचरितं इत्तरदनाचरितम् । १३ इष्टकाभिर्मतिपदेन कृत्या कपादेन वा स्थगितमपाकृत्य यहीयते तदुद्रिनम् । १४ निःश्रेण्यादिभिरारुप इत आगच्छत युष्माकर्मियं वसतिरिति या दीयते द्वितीया तृतीया वा भूमिः स भालारोहं । १५ राजामात्यादिभिर्भयमुपदर्य परकीयं यहीयते तदच्छिज । १६ गृहस्वामिना अनियुक्तेन या दीयते या च स्वामिगापि वा बालेन परवशेन सोभयपि वसतिर निसृष्टा एवमुद्गमदोषाः । पोडश ॥
१ अधोत्पादनदोषाः । द्वारकाणां स्नपनेनालंकरणेन, क्रीडनेन, भोजनेन, म्वास्न वा धात्रीवकर्मणा संयनेनोत्पादिता वसतिः धात्रीदोषदुष्पा ।। १॥
२ मामांतरादेलेशं संदेश वाश वा संपाद्योत्पादिता दूतकर्मदुष्टा । ३ अंगादिनिमित्तोपदेशाच्या निमित्तटुष्टः । ४ स्वस्य जाति कुलमैश्वर्यमभिधाय माहात्म्यप्रकाशनेनोत्पादिता आजीवदुष्टा । ५ भगवन्सर्वेपामाहारदानाद्वससिदानाद्बा किं पुण्यं जायेत उत नेति पृष्टो यदि न जाचत इति श्रवीमि तदेष गृही रुष्टो वसतिं मे न प्रयच्छेदिति संप्रचार्य तदनुकूलकथनादुत्पादिता वणिषगदुष्टा । ६ वैवकर्मणा दुष्टा चिकित्सादृष्टा । ७ कोध, मान, मायो, लोमं था प्रयुज्योत्पादितां क्रोधादियतुष्टयदुष्टा ।। गच्छतामागच्छतां च यत्तीनां भवदीयमेव गृहमाश्रयः इन्वेषा वातो दूरादेवास्माभिः अतेति पूर्व स्तुत्वा या लब्धा सा पूर्वसंस्तवदुष्टा । बसनोत्तरकाले गान्पुनरपि वसतिं लप्स्ये इति यत्प्रशंसति सा पचासंस्तवदुष्टा । एवं पोशोत्पादना दोपाः ॥ एषणादोषा: शैकितादयो दश यथा-- १ किमिय योग्या वसतिन बेति