________________
पाश्चाता
मूलाराधना
मूलारा-जग्गमेत्यादि उद्गमोत्पादनैपणादोषरहितायां । तबाहारौषधवसतिसंस्तरोपकरणादिकं यतये देयमुद्गच्छति उत्पद्यते चैतुः क्रियाविशेधैर्मागविरोधिभिस्ते उदमोदेशिकादयः पोडश । यैश्च भक्तादिकमुत्पाद्यते मार्गविरोधिभिस्ते धाच्यादयः पोडश साधोः क्रियाभदा उत्पादनाः । तथा चाचोचाम धर्मामृते
भक्तागुद्गच्छत्यपध्ये वैये हत्पावते चले।
दातृयत्योः क्रियाभेदा उद्मोत्पादनाः कमान् ॥ गते द्वात्रिंशदघ्याधाकर्माशत्वाद्दोषत्वेन व्यपदिश्यते । मक्ताद्यर्थ यतेः पहजीवनिकायबाधनं तत्कारणं वा भक्तादिकमेवाधाकर्मत्युच्यते । एषणादोषास्तु शकितादयो दश । ने च मूलाचारोक्ता यथा
आधाकम्मुइसिय अझोवझे य पूदिभिसे य ।। ठविदे बलि पाहुडिरे पादुकारे व कीदे य॥ पामिच्छे परियट्रे अभिमुभिण्णमालमारोहे ॥ अच्छिन्ने अणिसट्टे उम्गमदोसा दु सोलासमे ।। धादी दूदणिामत्त आजी वाणवांग य तगिछ । कोही माग्यो मायी लोही व हवंति दश हे ॥ पूठबं पच्छासंथुइ विजामते य चुण्णज्ञोग य ॥ उपायणा य दोसो मोलसिमो मूलकम्मो व ॥ गफिदमरिखदक्खित्तपिहित संबवारणदायगुम्मिम्स ।।
अपरिणदलितछोडिद एसपादोसा दु दस एदे ॥ तत्र वृक्षकछेदष्टकापाककईमकरणादिव्यापारण पण्णां जीवनिकायानां बाधां कृत्वा स्वनोत्पादिता अन्येन वा कारिता फ्रियमाया वानुमोदिता बसतिराधाकर्मशब्देनोच्यते ॥
१ यावन्तो दीनानाथकृपणा आगच्छन्ति लिंगिनो वा तेषागियमित्युद्दिश्य कृता, पापंडिनामेवेति वा श्रवणानामेव नियथानामेति सा वमतिमहशिका ॥१॥
२ आत्मार्थ गृहं कुर्वता अपवरक संग्रतानां भवत्विति कृतं अयोबज्यमित्युच्यते ।।