SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ - - - मूलाराधना आबास SaasarameramanartexadivasiratarMag विधमाचरितमनाचरितमिति । दूरदेशाग्रामास्तरावानीतमनाचरितं इतरदाचरिनं । एकादिभिः, मन्पिढेन, वृत्या, फवाटेनोपलेन वा स्थगितं अपनीय दीयते यत्तदुनिं । निक्षेप्यादिमिराका इत आगच्छत युष्माकमियं वसतिरिति या दीयते द्वितीया तृतीया वा भूमिः सा मालारोहमित्युच्यते। राजामात्यादिभिर्भयमुपदय परकीयं यद्दीयते तदुच्यते अच्छे इति । अनिसृश्य पुनहिंविधं । गृहस्वामिना अनियुक्तेन या नीयते वसतिः यत्स्वामिनापि बालेन ग्वशातिना दीयने पो. भरमप्यनिमऐनि उच्यते । उद्गमदोपा निरूपिताः । उत्पादनदोवा निरुप्यन्ते-पंचविधानां धात्रीकर्षण अन्यतमनोत्यादिना वसतिः । काबिहार अपयति, भूप. यति. क्रीडयति, आशाति, स्वापयति वा । वसत्यमेवोत्पादिता बरतिर्धात्रीदोरदुपा ।प्रामान्तरानगरान्तगण देशादन्य देशतो या संबंधिनां वार्तामभिधायोत्पादिता दुतकोत्पादिता । अंग, स्वरो, व्यंजन, लक्षण, छिन्नं, भौमे, स्वमोऽन्तरिक्षमिति एवंभूतनिमित्तोपदेशेन लन्धः वसतिनिभिसदोषदुपा आत्मनो जाति, फुलं, ऐश्वयं वाभिधाय स्वमाहात्म्यप्रकटनेनो स्थादिता वसतिराजीवशम्देनोच्यते । भगचन्सर्वेषां आशारदानातिदानाच पुण्यं किम् महदुपजायते इति प्रणी न भवती न्युक्ते गृहिजनः प्रतिकूलवचनसमो वसति न प्रयच्छेदिति एवमिति तबनुकूलगुमचा थोत्पादिता सा वणिगवा शन्नोच्यते । अप्रविधया चिकित्सया लब्धा चिकित्सोत्पादिता । क्रोधोत्पादिना | गच्छनामागच्दतां च यतीनां भवदीयमेव गृहमाश्रयः इतीयं बाती दरादेवास्माभिः यतेति पूर्व स्तुत्वा या उन्धा | सनोत्तरकालंच गच्छन्प्रर्शमां करोनि पुनरपि वसति हास्य इति । एवं उत्पादिनासंस्तवदोषदुपाः । विद्यया, मंत्रेण, चूर्णप्रयोगेण या गृहिणं वशे स्थापयित्वा लब्धा । मूलकर्मणा चा भिन्नकम् पायोनिसन्धापना भूलकर्म । विरताना अनुरागजननं या । उत्पादनाण्योऽभिहिलो दोगः पोडशप्रकारः ॥ अथ पपणादोरान्दश माह किभियं योग्या वसतिति शंकिता । नदानीमच सिक्ता सत्यालिप्ता सती या छिद्रात जलप्रवाहण वा. जल भाजनलोटनन चा तदानीमेव लिप्ता वा म्रक्षितेत्युच्यते । सचित्तपृथिव्या, अपां, हरिताना, बीजानां प्रसानां उपरि स्थापित पीठफलकादिक अत्र शय्या कर्तव्येति या दीयते सा पिहिता । काटनेलकंटकमाचरणाघाकर्षणं कुर्वता पुरोगायिनोपदर्शिता चसनिः साहारणशब्देनोच्यते । मृतजाससूतकयुक्त गृहिजमेन, मत्तेन, व्याधितेन, नसकेन, पिशात्रगृहीतन, नया वादीयमाना वसतिरकदुष्टा । स्थायरैः पृथिव्यादिभिः, सैः पिपीलिकामत्कुणादिभिः सहितोम्मिश्रा अधिकवितस्तिमात्राया भूमेरधिकाया अपि भुवो ग्रहणं प्रमाणातिरेकदोषः। शीतवातातपायपद्रवसहिता वसतिरियमिति निदां कुर्वतो यमन धूमदोषः । निर्चाता, विशाला, नान्युष्णा शोभनेयमिति लगानुराग इंगाल इन्युच्येत । एवमेतैरुवमादिदोषैरनुपढ़ता घसतिः शुद्धा तस्या । अकिरियाय दुःप्रमार्जनादिसंस्काररहितायाः | असंसत्ताप जीवसंमवाहितायाः । णिपाहुडियाग शपयारहिनायाः गनाप बसती । अग्नहिी बस वसति । गतिषिविनाशय्यासनरतः। १ क पुस्तके मास्त्वयं पाठः। २ क्रोधं, मान, माया, लोभं चा प्रयुज्योत्पादिता क्रोधादिचतुष्टयदुष्टा ॥ इति मूलाराधनादर्पणटीकायां । ४२४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy