________________
मलाराधना
मूलरा-बियडाए उद्धादितदाराचा । अषियडाप अनुवादितद्वारायां समविसमाग. समभूमिकायो विषमभूमिकायां वा । बहिव्व बहिर्वा । प्रामनगरादेरिति शेषः ।।
अर्थ-जिसके द्वार खुले हैं अथवा जिसके दरवाजे ढके हुये हैं. जो समभूमिसहित हैं, जो विषमभूमि सहित हैं जो थाइ भागम है अथवा अन्तभागमें है, जो स्त्री, पुरुष और नपुंसकवर्जित है, जो शीत और उष्ण है वह वसतिका विविक्त वसतिका है.
उग्गमउप्पादणएसणाविसुद्धाए अकिरियाए दु । वसदि असंसत्ताए णिप्पाहुडियाए सेवाए ॥ २३० ॥ उद्गमोरादनावल्भादोषमुक्तामपत्रियां ॥
अविविक्तजनागम्यां गृहशय्याविजितां ॥ २३० ॥ विजयोदया-उम्गम पादणपसणाधिमुभाग, उद्गमोत्पादनपणादोषरहितायां । तमोगुमो दोपो निरूप्यते 1 वृक्ष कछन्दस्तदानयन, एकापाकः, भूमिखनन, पापाणसिकतादिभिःपूरण, धरायाः कुहनं, करमकरणं, कीलानां करणं, अग्निनायस्लापनं कृत्वा प्रताउन ऋकयः काठपाटन, वारसीभिस्तक्षणं, परशुभिश्नछेदन इत्येवमादिष्यापारण पण जीवनिकायानां बाधा कृत्वा स्पेन या उत्पादिता, अन्यच धा कारिमा यसतिराधाकर्मशब्देनोच्यते । यावन्तो दीनानाधरुपणा आगच्छन्ति लिगिनो वा तेयामियमित्युद्दिश्य कृता, पायंडिनामेवेति चा थमणानामेवेति, निर्ग्रन्धानामेवेति सा उद्देसिगा वसदिति भयले | आत्मार्थ गृहं कुर्वता अपवरकं संयतान भवन्विति कृतं अभोचम्भमित्युच्यते । आत्मनो गृहार्थमानीतैः काठाविभिः सह यहुभिः श्रमणार्थमानीयालोन मिश्रिता यत्र गृहे तत्पूतिकमित्युच्यते। पापंडिनां गृहस्थानां वा क्रियमाणे गृहे पश्चात्संयतानुहिश्य कावादिमिश्रणेन निष्पादिन येशम मिश्रम् । स्थार्थमेव ने संयतार्थमिति स्थापितं ठघिद इत्युच्यते । संग्रतः सच यायद्विदिनरागमिष्यति तत्प्रवेशदिने गृहसंस्कार सकलं करि प्यामःरति चेतसि कृत्वा यत्संस्कारितं चश्म नस्पाहुडिगमित्युच्यते । तदागमानुरोधन गृहसंस्कारकालापन्दासं कृत्वा वा संस्कारिता बसतिः प्रदीपकं वा तत्प्रादुष्कृत मित्युच्यते । यद्गृहं अंधकारबाहुले तत्र बहुलपकाशसंपादनाय यतीनां छिद्रीकृतकुड्यं, अपाकृतफलक, मुविन्यस्तमदीपक चा तत्पादुकारशंदन भष्यते । द्रव्यकीतं भावगीतं इति द्विविध क्रीत बेदम, सचितं गोवलीवादिकं इत्या संयनार्थकीतं. अचित्तं चा वृतगुजादिकं दया क्रीतं द्रव्याकीतं । विद्यार्मत्रादिदानेन वा क्रीतं भावगीतं । अल्पमृणं कृत्वा वृद्धिसहित अवृद्धिकं वा गृहीत संयतेभ्यः पामिच्छ उच्यते । मदीये वेश्मनि तिष्ठतु भवान् युष्मदीयं तावद्गृदं यतिभ्यः प्रयच्छति गृहीतं परियमित्युच्यते । कुख्याप कुटीरककटादिकं स्वार्थ निष्पन्नमेव यस्सयतार्थमानीतं तदभ्यविमुच्यते । तद्धि