________________
सो बहिनिराधरणदेशे शयन सलाओं य केशलोचन
आश्वासः
मूलाराधना
निष्ठीवनाकरण ।
५४१
विजयोदया-अब्भाषणाससयर्ण बहिनिराघराणदेशे शयनं । अणिठ्ठिवणगं निष्ठीयनाकरणं । बकंवणगं च अकंडूयनं । तणफलगसिलाभूमीसज्जा तृणादिषु शय्या । तदा तथा । केसलोओय केशलोत्रश्च ।
मुलारा-अभावगाखसयर्ण बहिर्निराचरणदेश शयनं । इतः केशोतराण्याह-णिदिवणगं निष्ठीवनाकर। अकंडुवणगं । अकंड्रयन ।
अर्थ-बाह्य आवरणरहित जमीनपर शयन करना वह अभावकाश शयन है, अनिष्ठीवनक-नहीं थूकना, अकंडूयन-अंगमें खुजली उत्पन्न होनेपर भी नहीं खुजालना. तृण, काठका फलक, शिला इत्यादिकोंपर शयन करना तथा केशलोच करना.
अब्भुष्ठणं च रादो अण्हाणमदंतधोवणं चेव ॥ कायकिलेसो एसो सीदुण्हादाबणादी य ॥ २२७ ॥ दंसधायनकतिस्नाननिष्ठीवनासनम् ।। यामिनीजागरी लोचः कायक्लेशोऽयमीरितः ॥ २२६ ।। सूत्रानुसारतः सायोः कायशं वितन्वतः ।।
चिंतिताः संपदः सर्वाः संपद्यते करस्थिताः ।। २२.७ ।। विजयोदया--अभुर्ण म गदागवावशयनं जागरण भिल्यर्थः । अपहाण अनान । अदंतधोवर्ष चव देतानामशोधनं । कायकिलेसो कायक्लेशः । एसो एपः । सीदुण्डादाचणादी य । शीतातपनमुष्णातपनभित्यवमादिकं ।
मुलारा-अब्भुठ्ठाणं राबो रात्रावप्यशयनं । बोत्राथ्यर्थ भिन्नक्रमो योग्यः । सीदुण्हादावणादीणि शीतनातापन च समंतात्कायस्य क्लेशनं । आदिशब्देन वृष्टिक्लेशादि ।।
अर्थ-रातमें जागरण करना, स्नान नहीं करना, दांत धोनेका त्याग करना. ये सब कायक्लंशके प्रकार है, शीतकालमें कायक्लेश करना और धूपमें शरीरको पेश करना. इत्यादिरूपसे कायक्लेश तप अनेक प्रकार का है.
१११