________________
मूलाराधना
मूलारा-अभिग्रहो अवग्रहः । स च पात्रस्य यथा । एवंभूनेनेव सौवर्णायन्यनमेन भाजनेनानीतं गृहामीति । FOआश्वास: दायकस्य यथा- स्त्रियानी गृहामि नत्रापि याला, युबत्या, वृदया, सालंकारया, मण्या, राजपुच्या वेत्येवमादिः ।
अर्थ-यदि मुवर्णपात्र, कासका पात्र, रूपेका पात्र अथवा मट्ठीकापात्र इसमे दाना आहार दे तो मैं ग्रहण करूंगा ऐसी प्रतिज्ञा करना. दायक-यदि स्त्री अर्थात् बालिका, तरुणी, पृद्धा इनमेंसे किसी एक विवक्षित स्त्रीने आहार दिया तो ग्रहण करूंगा. अन्यथा नहीं ऐसी प्रतिज्ञा करना. यदि कोई स्त्री भूषणरहित होगी अथवा ब्राह्मणी या राजकन्या होगी तो यदि वह आहार देगी तो मैं ग्रहण करूगा ऐसी प्रतिज्ञा करना इत्यादि नाना प्रकारके नियम करना उसको वृत्तिपरिमख्यान नामका तप कहते है,
कायलदानिरूपणायोत्तरप्रबंधः
अणुसूरी पडिसूरी य उद्सूरी य तिरियसूरी य ॥ उभागेण य गमणं पडिआगमणं च गंतूणं ॥ २२२ ।। तिर्यगर्कमुपर्यकमन्धर्क प्रतिभास्करम् ॥
याति प्रामान्तरं गत्वा प्रत्यागच्छति वा यतिः ।। २२० । विजयोदया--णुमरी पूर्वस्या विशः पश्चिमाशागमन करूरातपे दिने । पडिपूरी अपरच्या दिशः आदित्याभिः मुगमनं । हमरीय गते सूर्ये गमनं । यिनीय तिर्यगवस्थिो दिनको हया गमनं । उभागमेण गमण वा. बाम्धनमामाद्नामान्तरं अनि भिक्षार्थ गमनं । पद्धियागमणे च गंपूर्ण प्रत्यागमनं च गावा स्थान ।
काय केशतपो गमनस्थानासनसनानटी वनादिशरीरकंशक्रमाभिधाननिष्ठन गाथापटकेगाव :
मूलारा-- अनुसूरि अनुसूर्य, सूर्य पश्चात्कृत्य यानं । पडिमूरि सूर्याभिमुखं गमनं । मूरि उर्दु गते सूर्य गगनं । निरियमूरि सूर्य पात: कृत्वा गमनं । उम्भागमेण गमण उद्भगगेन गमनं उधमोण मामाहामांतरे जळून अविश्रम्य गमनं । पडित्यादि नामांतरं गत्वा पुनस्तत्रैवागमनम् ।
कायनशनिरूपणार्थ आगेका प्रबंध लिखते हैं ---- अर्घ-जिस दिन कडी धूप पडती है उस दिन पूर्व दिशासे पश्चिमदिशाके तरफ जाना, अनुसूरिगमन है पडिसूरी
४३७