________________
आश्वास
मूलाराधना
-
५३१
करके जब बाहर भ्रमण करूंगा ऐसे समयमें यदि भिक्षा मिलेगी तो स्वीकारूंगा ऐसी प्रतिज्ञा करना. यह शंबू कायत है.
पक्षिओंकी पंक्ति जसे भ्रमण करती है वैसा भ्रमण करते हुए मरेको यदि भिक्षा मिलेगी तो आहार ग्रहण करूंगा इस प्रतिज्ञाको पतंगवीथी कहते हैं. अथवा जिस श्रावकके घर में आहार लेनका मनमें विचार किया है वहां जाना इसको भी पतंगबीथी कहते है. इस प्रकारसे आहारार्थ भ्रमण करनेसे यदि भिक्षा मिलंगी ते स्वीकारूंगा अन्यथा नहीं ऐसी मतिना करना यह वृत्तिपरिसंख्यान तप है.
पाडयणियंसणभिक्खा परिमाणं दत्तिघासपरिमाणं ॥ पिंडेसणा य पाणेसणा य जागूय पुग्गलया ॥ २१९ ॥ पाटकावसथद्वारदातृदेयादिगोचरम् || संकर विविधं कृत्वा वृत्तिसंख्यापरो यतिः ॥ २९८ ।। छूना तृष्णालना हा चित्रसंकल्पपलया।
कुर्वता वृत्तिसंख्यानं परेषां दुश्चरं तपः ॥ २१२ ।। चिजयोदयाः-पाडयणियसभिक्खापरिमाण इमं एच पाठक प्रविश्य लब्धां भिक्षा गृहामि नान्यं । पफमेच पाटकं पारकाद्वयम्वति। अस्य गृहस्य परिकरतया अवस्थितां भूमि अधिशामिन गृहमित्यभिग्रहः गियंसर्गामन्युच्यत इति द्विवन्ति । अपरे पाटस्य भूमिमेव प्रनिशामिन पाटगृहाणि ति सकल्पः पाडगणिगसणमित्युच्यते इति कथयति । मिक्षा. परिमाणं एका मित्रांद पव वा गुलामिनाधिकामिति । दत्तिवासानिमा एकैनवदीयमान द्वाभ्यामेदनि दानपियार म | मीसायामपि झिक्षायां दया व ग्रासाम्राकामि इति शपरिमाण । पिडेलणा पिउभूलनवादानं गृहालि। म सणारी व रुटतथा यमायने अशनं । जागय व्यामा पोन्गलियावा याम्यान्धव निभायणका कादीनि मायामि दति।
__मुला- पाउदणि परिमाण । केगेव पाटकं ५ कामय वा प्रषिक मिश्रामण । निनाममा यदि वा अस्य गृहस्य परिकरखयावस्थितां भूमि प्रविशामि न गृह इत्येवंधण भिक्षाग्रहर्ष निवसनपरिमाणं । अन्ये पाटक भूमिगेय प्रविशाभि न पाटकगृहाणीति भिक्षासंकल्प पाटकनिवसनपरिमाणमाहुः । भिक्खापरिमाणं एकाबारपरिषेषित