SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास १३१ गुउतैलदधिक्षीरसर्पिषां वर्जने सति ॥ . देशतः सर्वतो शेयं तपः साधो रसोजसनम् ॥ २१४ ।। विजयोदया-त्रीपदधिसप्पितेलगुडाण क्षीरस्य, धनः, घृतस्य, तैलस्य, गुडस्य, व णिज्जूहण त्यागः। कथं पत्तेगदी व प्रत्येक पकैकस्य सामागः हारनेमि सप्रेश वाधीनदीनां त्यागः । रसपरित्यागः । मोगाहिम पणकुसण लोणमादीणं अपूपाना, पत्रशाकानां, सूपस्य, लवणादीनां वा त्यागो रसपरित्यागः । इह सलेखनाकाले क्षीरादीनामेव त्यागो रसत्यागो गृहीतस्तमेवाचष्टे मूलारा--गगेगदो एकैकस्यैव । वात्रानुक्तसमुच्चये । नेन यथायोग्य योस्त्रयाणां चतुर्णा वेति प्राहा । णिज्जू । हणं त्यागः । ओगाहिमा घृतपूरादि । पण पूर्व पत्रशाकादि । कुदाण सूपः । सल्लेखना कालमें क्षीरादिकका त्याग करना रसत्याग है. आचार्य उसका वर्णन करते हैं -- अर्थ-दूध, दही, घी, तेल, गुड इन सब रसोंका त्याग करना अथवा एक एक रसका त्याग करना यह रसपरित्याग नामका तप है. अथवा पूप, पत्रशाक, दाल, नमक, बगरह पदार्थोका त्याग करना यह भी रसपरित्याग नामका तप है. अरसं च अण्णवेलाकदं च सुखोदणं च लक्खं च ॥ आयंबिलमायामांदणं च विगडांदणं चव ।। २१६ ॥ अशनं नीरसं शुद्ध शुष्कमस्वादु शीतलम् ॥ भुजते समभावेन साधो निर्जितेन्द्रियाः ।। २१५ ॥ बिजयोदया-अरसं च स्यादराईत । अण्णवेलाकरं च वेलांतरकृतं च शीतलमिति यावत् । सुद्धोदण च टुपख च शुझौदनं च केनचिदष्यमिथ । लुमनं च रूक्षं च स्निग्धताप्रतिपक्षभूनेन स्पर्शन विशिष्टमिति यावत् । आयबिल असंस्कृतसौवीरमिश्र आयामोदणं अप्रचुरजलं सिफ्धात्यमिति केचिन्ति । अवसावणसहितमित्यन्ये । विगडोदणं अतीच तीनपर्कः । उष्णोदकसम्मिश्नं इत्यपरे । मूलारा-अरस स्वादरहितं । अण्णवेलाकद भोजनवेलावा अन्यस्यां बेलायां साधितं शीतलमिति यावत् ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy