SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासा अवमोदरियं निरूपयितुकामः आहारपरिमाणं प्रायोवृत्त्या प्रवृत्तं दर्शयति बत्तीस किर कवला आहागे कुविखपूरणो होइ॥ पुरिसरस महिलियाए अट्टाबीसं हवे कबला ।। २११ ।। आहारस्तृप्तये पुंसां द्वात्रिंशत्कवला जिनैः ।। अष्टाविंशतिरादिष्टा योषितः प्रकृतिस्थितः ॥२०१॥ विजयोदया-पत्तीस किर कवला पुरुषस्य कुक्षिपूरणो भवत्याद्दारः। द्वात्रिंशकवलमात्रः । इच्छिमार स्त्रियाः कुक्षिपूरणो भवस्याहारः अशचिशतिकवलजातानि । ततो तस्मादातारात् । तसो । अवमोदर्य साधादयेन विवचराहारप्रमाण प्रायोवृत्त्या प्रवृत्तं प्रदर्शयति मूलारा-किर किल । उक्तं च ग्रासोऽआवि सहसतंदुलमितो द्वात्रिंशदेतेऽशनम् । पुसो वैरुमिकं स्त्रिया विचतुराम्तद्धानिरौचित्यतः । प्रासं यावधैकसिक्थमवमोदर्थ तपस्तच्चरे द्धर्मावश्यकयोगधातुसमतानिद्राजयाद्याप्तये ।। अवमोदर्य तपका निरूपण करनेके पूर्व आहारका प्रमाण बहुशः किस प्रकार रहता है यह दिखाते है अर्थ-पुरुपके आहारका प्रमाण बत्तीस ग्रास है. इतने ग्रामोंसे पुरुषका पेट पूर्ण भरता है. स्त्रियोंके आहा. रका प्रमाण अठाईस घास है. एगुत्तरसेटीए जाबय कबला चि होदि परिहीणा 11 ऊमोदरियतबो सो अडकवलमेव सिच्छं च ॥ २१२ ॥ सम्मादेकोत्तर श्रेण्या कयलः शिष्यते परः।। मुच्यते यत्र दिवमबमोदर्यमुच्यते ॥ २१०।। ४७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy