SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ मूलाराधना মাম্বা बाह्यस वनोपायभूतं वोढा याप्रतयो व्याख्यातुमाह मूलारा-ऊमोयरियं अधमोदर्य । बुत्तिपरिसखा वृत्तराहारस्य परिसंख्यानं । विचित्ता शुद्धा। प्रामुकविजनदेशविषयेत्यर्थः । सो तत् प्रसिद्धं सल्लेखनोपायभूतम् । अर्थ-अनशन, अनमोदर्य, रसपरित्याग, वृत्तिणमख्या, कायकेश और विविक्तशय्या ऐसे बाबतपके छह भेद हैं. तत्र अनशनतपोभेदनिरूपणार्था गाथा अहाणसणं सब्बाणसणं दुविहं तु अणसणं भणियं ॥ बिहरनस्स य अडाणसणं इदरं च चरिमंते ॥ २०१॥ सार्वकालिकमन्यच द्वेधानशनमीरितम् ।। प्रथम मृत्युकालन्यदर्तमानस्य कथ्यते ।। २०६ । विजयोदया -- अद्भागलाणं अद्धाशब्दः कालसामान्यपचनोऽवत चतुदिपगमासातो गृहात । तय यदनशनं नदहानदान सर्वानसर्ने चेति । दुविधमणस तु शोऽवधारणार्थ द्विप्रकारमेवानशनं । सर्चशदः प्रकारका वर्तते । यथा सर्वमन्नं भुन । पश्चिन्यागात्तरकालो जीवितम्य यः सर्वकारः तस्मिन्ननाम अशनायानः मनिशनं । कदा तदुभयमित्यत्र कालविकमाह-विहरनस्स या प्राणप्रतिसेवनकादयोर्वर्तमानस्य अद्धानशनं । इतरं च इतरत् सर्घानशनं । चरित परिणामकालस्यान्ते। अनानारूयतपोभेद निरूपणार्थ गाथाद्वयमाह---- मूलारा--अद्धाणस अदाशब्दः कालसामान्यवयनोऽन्यत्रे, चतुर्धादिमासपर्यन्तो गृह्यते । तबाहारत्यायोऽद्धानशनं कालमख्य योपवास इत्यर्थः । मव्यग्णसणं | सर्वरिगन्संन्यासोत्तरकाले अनशन अशनत्यागः । विहरतस्स ग्रहणप्रतिसेवनकालयोर्वर्तमानस्य । चरियंते परिणामकालस्यांते मरणसमये इत्यर्थः । अर्थ-अद्धानशन और सनिशन ऐसे अनशन तपके दो भेद हैं. अद्धाशब्द अन्यत्र कालवाचक है परंतु यहां चतुर्थ, पाट, अष्टम ऐसे भेदोंको लेकर षण्मास पर्यंत जितने अनशन तपके भेद होते हैं उन सबको अद्धानशन | कहते हैं. धारणा पारणासहित उपवासको चतुर्थ कहते हैं अथवा उपवास यह भी संज्ञा है. दो उपासोंको पष्ठ कहते - -
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy